________________
प्रक्रियाकोशः
द्र० च्युतशब्दः । * संसते स्म इति सस्तम् ।
स्र स्तर
- ६८२ - पांडा वगेरेनी शय्या.
संस्तर [ प्रस्तर शि०५६ ] । * संसतेऽचेति ४०३) इत्यरे निपात्यते ।
सस्तर:
स्स्राक् अ. - १५३० -०४०ही.
द्र० अञ्जसाशब्दः ।
सुनी-स्त्री - ९४५ साल
० योगवाहिन्शब्दः ।
१८३|| |
* दिवो हन्ति सुन्नी “अचित्तट” ॥५॥१
[] स्यन्न, राण, स्नुत । * स्त्रवति स्म इति सुतम् ।
स्रव - ५ - ८२८-यज्ञपात्र सरवो.
१९७
'जटर"- (उणा
स्रुच - स्त्री-- ८२८-यज्ञपात्र, सरवा.
[] स्रुव ।
* स्त्रवति हविरस्याः इति सुकू स्त्रीडिंगः, "सोश्चिकू" - (उणा -८०१ ) इति चिकू । स्स्रुत-न.--१४९६-८पडेलु
[] सुच ।
* स्त्रवत्यस्मात् इति स्रवः "निवृपी" - (उणा५.११) इति कि वः ।
स्रोत ईश-५ - २०७३ - समुद्र.
द्र० अकूपारशब्दः ।
* स्रोतसां ईशः इति स्त्रोतईशः । स्रोतस् - 1. - १०८० - नही
Jain Education International
द्र० आपगाशब्दः ।
* स्रवति इति स्त्रोतः क्लीवलिङ्गः "स्वराभ्याम्" (उणा - ८८७) इति इत् ।
स्रोतस् न.- १०८६-स्वालाविउ गणना प्रवास.
* स्त्रवति इति स्त्रोतः क्लीयलिङ्गः ।
स्रोतस्-न. - १३८३ - न्द्रिय
द्र० अक्षशब्दः ।
* स्त्रवत्यस्मान्मलः इति स्त्रोतः क्लीवलिङ्गः ।
'स्रोतस्वती' - स्त्री - १०८०- नही.
द्र० आपगाशब्दः । स्रोतस्विनी - स्त्री - १०८०-नही.
स्वङ्ग
द्रः आपगाशब्दः ।
* स्त्रोतांसि सन्त्यस्याः इति स्त्रोतस्विनी । स्रोतोऽञ्जन- न . - १०५१-सुरमो.
द्र० कापोतशब्दः ।
* यमुनासोत्तसोऽञ्जन इति स्त्रीतोऽञ्जनम् । स्व-पु न.--१९२--धन.
० अर्थशब्दः ।
* अस्यते क्षिप्यते इति स्वं पुकलीचालनः " ह्राह्वा" - (उणा - ५१४ ) इति वान्तो निपात्यते स्वनतीति वा ।
स्व-५ -५६२-सात भेदी सुधानो संवी.
६० आत्मीयशब्दः । * अस्पति पर इति स्वः ।
धु
स्व-पु- ५६१-२वन,
० ज्ञातिशब्दः ।
* अस्वत्वन्यजाति इति स्वः, "प्राडा"( उणा -५१४ ) इति निपात्यते ।
स्वकीय-५ -५६२- पोतानु.
द्र· आत्मीयशब्दः |
* स्वस्यायं इति स्वकीयः गेहादित्वादीयः ।
स्वकुलक्षय-५ - १३४४-भाछसुं.
द्र अण्डजशब्दः ।
* स्वकुलस्य क्षयोऽस्मात् इति स्वकुलक्षयः । स्वन-५-३५५ सिट नेवा संध्या वायो सार
३५ वाणी.
For Private & Personal Use Only
www.jainelibrary.org