Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 507
________________ प्रक्रियाकोशः द्र० च्युतशब्दः । * संसते स्म इति सस्तम् । स्र स्तर - ६८२ - पांडा वगेरेनी शय्या. संस्तर [ प्रस्तर शि०५६ ] । * संसतेऽचेति ४०३) इत्यरे निपात्यते । सस्तर: स्स्राक् अ. - १५३० -०४०ही. द्र० अञ्जसाशब्दः । सुनी-स्त्री - ९४५ साल ० योगवाहिन्शब्दः । १८३|| | * दिवो हन्ति सुन्नी “अचित्तट” ॥५॥१ [] स्यन्न, राण, स्नुत । * स्त्रवति स्म इति सुतम् । स्रव - ५ - ८२८-यज्ञपात्र सरवो. १९७ 'जटर"- (उणा स्रुच - स्त्री-- ८२८-यज्ञपात्र, सरवा. [] स्रुव । * स्त्रवति हविरस्याः इति सुकू स्त्रीडिंगः, "सोश्चिकू" - (उणा -८०१ ) इति चिकू । स्स्रुत-न.--१४९६-८पडेलु [] सुच । * स्त्रवत्यस्मात् इति स्रवः "निवृपी" - (उणा५.११) इति कि वः । स्रोत ईश-५ - २०७३ - समुद्र. द्र० अकूपारशब्दः । * स्रोतसां ईशः इति स्त्रोतईशः । स्रोतस् - 1. - १०८० - नही Jain Education International द्र० आपगाशब्दः । * स्रवति इति स्त्रोतः क्लीवलिङ्गः "स्वराभ्याम्" (उणा - ८८७) इति इत् । स्रोतस् न.- १०८६-स्वालाविउ गणना प्रवास. * स्त्रवति इति स्त्रोतः क्लीयलिङ्गः । स्रोतस्-न. - १३८३ - न्द्रिय द्र० अक्षशब्दः । * स्त्रवत्यस्मान्मलः इति स्त्रोतः क्लीवलिङ्गः । 'स्रोतस्वती' - स्त्री - १०८०- नही. द्र० आपगाशब्दः । स्रोतस्विनी - स्त्री - १०८०-नही. स्वङ्ग द्रः आपगाशब्दः । * स्त्रोतांसि सन्त्यस्याः इति स्त्रोतस्विनी । स्रोतोऽञ्जन- न . - १०५१-सुरमो. द्र० कापोतशब्दः । * यमुनासोत्तसोऽञ्जन इति स्त्रीतोऽञ्जनम् । स्व-पु न.--१९२--धन. ० अर्थशब्दः । * अस्यते क्षिप्यते इति स्वं पुकलीचालनः " ह्राह्वा" - (उणा - ५१४ ) इति वान्तो निपात्यते स्वनतीति वा । स्व-५ -५६२-सात भेदी सुधानो संवी. ६० आत्मीयशब्दः । * अस्पति पर इति स्वः । धु स्व-पु- ५६१-२वन, ० ज्ञातिशब्दः । * अस्वत्वन्यजाति इति स्वः, "प्राडा"( उणा -५१४ ) इति निपात्यते । स्वकीय-५ -५६२- पोतानु. द्र· आत्मीयशब्दः | * स्वस्यायं इति स्वकीयः गेहादित्वादीयः । स्वकुलक्षय-५ - १३४४-भाछसुं. द्र अण्डजशब्दः । * स्वकुलस्य क्षयोऽस्मात् इति स्वकुलक्षयः । स्वन-५-३५५ सिट नेवा संध्या वायो सार ३५ वाणी. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544