Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 506
________________ स्यन्दन * स्यन्दते देशनामृत इति स्यन्दनम् । स्यन्दन- ५ - ७५१-२२. शताङ्ग, रथ । * स्यन्दते याति इति स्यन्दनः । 'स्यन्दन' - ५ - १९४२-५०. द्र० तिनिशशब्दः । स्यन्दिनी - स्त्री - ६३३ ला द्र० आस्यासवशब्दः । * स्यन्दतेऽवश्यं इति स्यन्दिनी । स्यन्न-न.-१४९६-24. रीग, स्नुत स्तुत । * स्यदन्तेस्म इति स्वन्नम् । स्यमन्तक-- २२३ - विषणुना साथनोमणि * सीमन्तयति द्यां दीप्तिभिः इति स्यमन्तकः पृषोदरादित्वात् । स्याद्वादवादिन -५-८६१ श्रावन, आत. आहत, [जैन, अनेकान्तवादिन् शे.७९ ] । * स्याद्वादोऽनेकान्तवादस्तं वदति इति स्याद्वादवादी, अनेकान्तवाद्यऽपि । स्याद्वादिन्-४-२५- भगवान-तीर्थ ४२. द्र० अधीश्वरशब्दः । * स्यादित्यव्ययं अनेकान्तवाचक' ततः स्वादि त्यनेकान्तं वदति इत्येवं शीलः स्याद्वादी स्याद्वादोस्यास्ति वा स्याद्वादो यौगिकत्वादने कान्तवादीत्यपि । स्यूत-५-९९२ थेसी, अथणी. 1] प्रसेव । * सीव्यतेस्म इति स्यूतः । स्यूत - 1. - १४८७-सीवेषु . द्र० उतशब्दः । * सीव्यते स्म इति स्यूत "अनुनासिके च यः शूट" ||४|१|१०८ ।। इत्यूत्वम् । Jain Education International ७९६ स्यूति - स्त्री -- ९१२ - सीवj. सेवन, सीवन । * सेव्यते इति स्मृतिः स्त्रियां क्तौ नासिके च ||४|१|१०८ ॥ इत्यूटिच स्यूतिः । अभिधानव्युत्पत्ति 'त्र' सिन' -५ - १९४२ - पीसुनु डाउ. द्र० नृजलशब्दः | * सव इति स्ववः । द्र० गुडफलशब्दः । खजू - स्त्री-६५१ - भाणा [ मस्त उपर धारण કરવાની પુષ્પમાળા]. पुष्पदामन् माल्य, माला । * सृज्यते पुष्पैः इति क ' कुल पदादि" - ||५| ३।११४॥ इति क्विपि " ऋत्विजदिश्” ।।२।१ ६९ ।। इति त्वं सूत्रपाठाद् ऋतो रत्वं च सते रौणादिकः कज् वा । स्रव - ५ - ६३३ भूत्र, पेशाम 33 66 द्र० आपगाशब्दः । * सवति इति स्रवन्ती । E-Y-3-441. 'अनु स्रव - ५ - १०९६ रा. द्र० उत्सशब्दः | * सवति इति स्रवः । स्वद्गर्भा - स्त्री - १२६७-गर्भपात थयेसी गाय. अवतोका, 'वतोका ।' स्रवन्ती - स्त्री - १०८०-नही. सट्ट - ५ - ५ ( प. ) - श्री. स्रष्ट्ट-५-२१३- प्रा. द्र० अजशब्दः । * सृजति इति स्रष्टा । स्नस्त-न.--१४९.१ - पडीगयेसु . For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544