Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 504
________________ अभिधानव्युत्पत्ति स्फट-५-१३१५-सपना ३५. म्फुट-न.-११२८--पास ७५. द० दर्वीशब्दः। द्र. उच्छवसितशब्दः। * स्फटति विगीर्यतेऽनेन इति स्फटः, स्थादि * म्फुटति इति स्फुटम् । त्वात् कः। म्फुट-न.-१४६७-२५'2. म्फटिकाचल--१०२८--24214. ५'त. द० उल्नणाब्दः । ८. अष्टापददशब्दः। * स्फुटति बहिः प्रकाशते इति स्फुटम । * स्फटिकमयाचलः इनि म्फटिकाचलः । स्फुटन--.--१४८८-चा२५-३३. म्फरण---.-१५२३-५२४७ विदर, भिदा, [ भिद् शि.१३४] । _* स्फुटबते इति स्फुटनं कुटादित्वाद' गुणाभावः । स्फुरण, स्फुरणा, स्फोरण, स्फारण, स्फुलन' ।। * स्फरत म्फरण, म्फर्य ते इति म्फरणम् । स्फुटित-न.-११२८ - Vले पु.५. ६० उच्छ्वसितशब्दः । म्फाति-पु-१५०२-दि. * स्फुटितस्म इति स्फुटितम् । 1 वृद्धि। स्फुर----७८३-४१. * स्फायन इति स्फातिः । द्र० अड्डशब्दः । म्फार--.-१४३० -मोटु, विश'. * स्फुरति चलति इति स्फुर: सफरकोऽपि । द्र० उमाब्दः । । स्फुरक-५-७८३-(शि.८)-४३. ॐ स्फायते इति स्फार “भीवृद्धि-' (उणा 7. अडशब्दः। ३८७) इति रः। स्फुरण-स्त्री--.-१५२३-२२४ 'म्फार'-.-१४२६-४, पा. द्र० स्मरणशब्द:। 5. अदभ्रशब्दः । * म्फूचिः इति स्फुरणम । म्फारण'-.-१५२३--५२४१. 'स्फुरणा'-श्री--१५२३---३२४५ ट्र० स्फरणशब्दः। ट्र० स्मरणशब्दः। 'मिफच'-(६.4.)-२-६०९-१सा, 11. 'स्फुलन'--.-१५२३-१२४७ . कटिमोथशब्दः । ट्र. म्फरणशब्दः । मिफज-(6ि4)-५-६०९-४ा, '५31. स्फुलिङ्ग-त्रि.-११०३-तो . द्र० कटिग्रोथशब्दः । 0 अग्निकण । * स्फायते इति स्फिजौ स्त्रीलिङ्गः “ककुप्विाट्रब्" * स्फुलति मचिनोति इति स्फुलिङ्गः त्रिलिङ्गः (उणा-९३२) इति बहुवचनात क्विपि निपात्यते । "म्फुलिकलि.” (उगा-१०२) इतीङ्गक, जानावपि सिफर-.-१४२६-१, बा. स्त्रियां न की: कन्दरावत् । ट्र. अदभ्रशब्दः। स्फुज थु-५-१८१-१०० २०८. * स्फायते इति स्फिर "स्थविर-" (उणा * स्फूजन इति स्फुर्ज थुः पुमि "द्वितोऽथुः" ४१७) इतीरे निपात्यते । | ॥५॥३।८३॥ इत्यथुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544