Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
७९२
अभिधानव्युत्पत्ति- पीवन् , पीन, पीवर ।
स्थेष्ठ-न-- १४५३-अतिस्थि२. * तिष्ठत्युपचयेन “स्थाविडे: कित्' (उणा--
स्थेयस. अतिस्थिर, स्थास्नु । ४२९) इत्यूरे स्थूरः, लवे स्थूल: "स्थूलणि परिवहणे"
* अतिशयेन स्थिर स्थेष्टम्, 'प्रियस्थिर-" इत्यस्य वाऽच् ।
।।७।४।३॥इति स्थादेशः। (स्थूल)-.-१७-(प.)
स्थौरिन् --१२६३-1133५२ मार पाउना२
म . स्थूलनास-५-१२८८-भू. द्र० आखनिकशब्दः।
- पृष्ठ्य पृष्ठवाह्य, [स्थूरिन् शि.११२] । * स्थूला नासास्य इति स्थूलनासः ।
* स्थूराणां पश्चाङ्घाभागानामिद स्थौर
बलं तदस्यास्ति स्थौरी 'स्थरी' इत्यन्ये । स्थूलभद्र-पु-३४-७४।श्रुत विक्षी.
स्नसा-स्त्री-६३१-स. * स्थूल उपचित भद्रं कल्याणमस्य इति
वस्नसा, स्नायु.तित्री, नखारु, स्नावन् , स्थूलभद्रः ।
सन्धिबन्धन शे.१३०]। स्थूललक्ष-५-३८५-वायुयायना२.
* स्नयति निरस्यति इति शेषश्चात्र “अथ स्नसा । 1 दानशौण्ड, बहुप्रद।
तन्त्री नस्वारु स्नावानः सन्धिबन्धनमित्यपि" ॥ * स्थूल लक्षयति आलोचयति ददाति इति
स्नसा स्त्रीलिङ्गः। यावत् स्थूललक्षः ।
स्नातक-यु-८०८-२थाश्रम. स्थूलशाट-धु-६७२- १२त्र.
द्र० गृहमेधिनशब्दः। - वराशि ।
* वेद समाप्य स्नातः स्नातकः "स्नाताद्वेद* स्थलश्चासौ शाटश्च इति स्थूलशाटः । ।
समाप्तौ" |७।३।२२।। इति कः। स्थूलशीषिका स्त्री-१२०७-मोटा भाया पाणी स्नान-न.-६३८-स्नान. नानीथरी.
0 सवन, आप्लव. [आप्लाव शि.५० । - ब्राह्मणी ।
** स्नायते इति स्नानम् । * स्थूल शीष मस्याः इति स्थूलशीर्षिका। स्नायु-स्त्री-६१९-स. स्थेय-पु-८८२-साक्षी.
(स्नायु)-स्त्री-६३१-२नायु, नस. - साक्षिन्, [मध्यस्थ, प्राश्निक शे.१५४]
द्र० वस्नसाशब्दः। * तिष्ठन्त्यस्मिन् इति स्थेषः, विवादपदे निणणेता
* स्नायति वेष्टयत्यस्थीनीति स्नायुः "कृवापा"प्रमाणभूतः पुरुषः ।
(उणा-१) इत्युशू, स्त्रीलिङ्गोऽयम्, क्लीबेऽपि वाच
स्पतिय दाह "अथस्नायुन सातन्त्रीः" इति । स्थेय-.-७२०-(श.1४1)-न्यायाधीश.
स्नावन्-'-६३१-(शे.130)नस. ट्र० अक्षदर्शकशब्दः।
द्र० वस्नसाशब्दः । स्थेयम्-न.-१४५३-2447, स्थि२.
स्निग्ध-धु-४१३-थी. ] अतिस्थिर, स्थास्नु, स्थेष्ठ ।
0 मसूण, चिक्कण। * अतिशयेन स्थिरस्थेयः, "प्रियस्थिर-"
* स्निह्यति स्म इति स्निग्धः । ॥७।४।३८॥ इति स्थादेशः ।
(स्निग्ध)-पु.-४७८-स्नेहवाणी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544