Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 501
________________ प्रक्रियाकोशः * स्थविरस्य भावः कर्म वा इति स्थाविर युवादि- स्थिरजिह्व-धु-१३४४-भा . खादणू । द्र० अण्डजशब्दः । स्थासक-धु-६४९-डायनो यापो. * स्थिरा जिहवाऽस्य इति स्थिरजिह्वः कण्टक- हस्तबिम्ब । जिह्नवत्वात् । * तिष्ठत्यङगे इति स्थासकः 'कीचक्रपेचक"- (स्थिरप्रेमन् )--४७६-०८ रनेली. (उणा-३३) इत्यके निपात्यते । नीलीगग, स्थिरसौहृद । स्थासक-धु-१०७७-पानी ५२पोटो. स्थिरमद---१३२०-(शे. १८८)- भो२. O बुद्बुद, (जलस्फोट)। द्र० केकिनशब्दः । * तिष्ठति इति स्थासकः "कीचक"-(उगा-३३ स्थिरसौहृद-धु-४७६-गा, नेली. इत्यके निपात्यते । 0 नीलीराग (स्थिरप्रेमन् ) । स्थास्नु-न.-१४५३-अयस, स्थि२. * स्थिर सौहृदमस्य इति स्थिरसौहृदः स्थिरप्रेमा । द्र० अतिस्थिरशब्दः । स्थिरा स्त्री-९३७-५२वी. * तिष्ठतिति त्येवं शीलं स्थास्नु "स्थाग्लाग्ला" द्र० अचलाशब्दः । ।।५।२।३१।। इति स्नुः । * स्थिरा अचलत्वात् । स्थित-५-४९२-in. म्यूल--.-६८१-तमु, १ ५ . 0 अर्च', अवन्दम । 1 दृष्य । * तिष्ठति स्म कार्याय इति स्थितः । * स्थुइति संवृणोति इति स्थुलं वस्त्रबेश्म, स्थिति-श्री-७४४-माहा. तिष्ठत्यत्रेति वा “स्थावङ्कि"-(उणा-४८६) इति द्र० धारणाशब्दः । किदुलः । • स्थीयतेऽनया इति स्थितिः । स्थूणा-२०ी-१०१४-थालतो. स्थिति-श्री-१३७७-२यवस्था, .. स्तम्भ । - अवस्था, दशा । ___* तिष्ठति अस्यामाधेय इति स्थूणा, "स्थाक्षतो* तिष्ठत्यनया इति स्थितिः । रुच्च" (उणा-१८५) इति णः । स्थिति-स्त्री-१४९८-२थान, स्थिति. स्थूणा-स्त्री-१४६४-सोदानी प्रतिभा. - आसना, आस्या, आस्था । । सूर्मी, (सर्मि), अयःप्रतिमा । * स्थानं इति स्थितिः । * तिष्ठति इति स्थूणा “स्थाचतोसच्च" स्थिति-श्री-१४९९-२यना. (उणा-१८५) इति णः। निवेश, रचना । स्थूरिन्-पु-१२६३-(शि. ११२)-418 ७५२ मार * तिष्ठन्त्यस्यां इति स्थितिः । ઉપાડનાર બળદ. स्थिर-धु-२१९-(शे.७४)-वि. [] स्थौरिन , पृष्ट्य, पृष्टवाद्य । द्र० अच्युतशब्दः । स्थल-५-४४८-स्थूस, . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544