________________
प्रक्रियाकोशः * स्थविरस्य भावः कर्म वा इति स्थाविर युवादि- स्थिरजिह्व-धु-१३४४-भा . खादणू ।
द्र० अण्डजशब्दः । स्थासक-धु-६४९-डायनो यापो.
* स्थिरा जिहवाऽस्य इति स्थिरजिह्वः कण्टक- हस्तबिम्ब ।
जिह्नवत्वात् । * तिष्ठत्यङगे इति स्थासकः 'कीचक्रपेचक"- (स्थिरप्रेमन् )--४७६-०८ रनेली. (उणा-३३) इत्यके निपात्यते ।
नीलीगग, स्थिरसौहृद । स्थासक-धु-१०७७-पानी ५२पोटो.
स्थिरमद---१३२०-(शे. १८८)- भो२. O बुद्बुद, (जलस्फोट)।
द्र० केकिनशब्दः । * तिष्ठति इति स्थासकः "कीचक"-(उगा-३३ स्थिरसौहृद-धु-४७६-गा, नेली. इत्यके निपात्यते ।
0 नीलीराग (स्थिरप्रेमन् ) । स्थास्नु-न.-१४५३-अयस, स्थि२.
* स्थिर सौहृदमस्य इति स्थिरसौहृदः स्थिरप्रेमा । द्र० अतिस्थिरशब्दः ।
स्थिरा स्त्री-९३७-५२वी. * तिष्ठतिति त्येवं शीलं स्थास्नु "स्थाग्लाग्ला"
द्र० अचलाशब्दः । ।।५।२।३१।। इति स्नुः ।
* स्थिरा अचलत्वात् । स्थित-५-४९२-in.
म्यूल--.-६८१-तमु, १ ५ . 0 अर्च', अवन्दम ।
1 दृष्य । * तिष्ठति स्म कार्याय इति स्थितः ।
* स्थुइति संवृणोति इति स्थुलं वस्त्रबेश्म, स्थिति-श्री-७४४-माहा.
तिष्ठत्यत्रेति वा “स्थावङ्कि"-(उणा-४८६) इति द्र० धारणाशब्दः ।
किदुलः । • स्थीयतेऽनया इति स्थितिः ।
स्थूणा-२०ी-१०१४-थालतो. स्थिति-श्री-१३७७-२यवस्था, ..
स्तम्भ । - अवस्था, दशा ।
___* तिष्ठति अस्यामाधेय इति स्थूणा, "स्थाक्षतो* तिष्ठत्यनया इति स्थितिः ।
रुच्च" (उणा-१८५) इति णः । स्थिति-स्त्री-१४९८-२थान, स्थिति.
स्थूणा-स्त्री-१४६४-सोदानी प्रतिभा. - आसना, आस्या, आस्था ।
। सूर्मी, (सर्मि), अयःप्रतिमा । * स्थानं इति स्थितिः ।
* तिष्ठति इति स्थूणा “स्थाचतोसच्च" स्थिति-श्री-१४९९-२यना.
(उणा-१८५) इति णः। निवेश, रचना ।
स्थूरिन्-पु-१२६३-(शि. ११२)-418 ७५२ मार * तिष्ठन्त्यस्यां इति स्थितिः ।
ઉપાડનાર બળદ. स्थिर-धु-२१९-(शे.७४)-वि.
[] स्थौरिन , पृष्ट्य, पृष्टवाद्य । द्र० अच्युतशब्दः ।
स्थल-५-४४८-स्थूस, .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org