________________
स्थान
अभिधानव्युत्पत्ति * स्थण्डिल एव शेते इति स्थाण्डिल: "स्थण्डि-। (स्थापक)-५-३३०-सूयन ४२ना२. लाच्छेते व्रती"--11६।२।१३९।। इत्यण् ।
द्र० सूचकशब्दः । स्थान-(..)-1.-७७७-धनुर्धारीन पयासनी
स्थापत्य-पु--७२७-मत:पुरन। २क्ष. तिष्ठन्त्येभिरिति स्थानानि ।
द्र० कञ्चुकिन्शब्दः । स्थान--.-९८८-२यान.
* कुलस्त्रीर्व्यवस्थया स्थापयन्ति इति स्थपतयः, [] पद, आस्पद ।
स्थपतय एव स्थापत्याः, भेषजादित्वाट टयण , यद्वा * तिष्ठन्यस्मिन् इति स्थानम् ।
तिष्ठन्त्यस्मिन्निति स्थादित्वात्क स्थो वासः स्थश्चास्थान-न.-९९१-५२.
सौ पतिश्च स्थपतिस्तत्र भवः “अनिदम्य"-11६।१। द्र० अगारशब्दः ।
१५।। इति ज्यः स्थापयन्तीति वा “शिक्यास्याढय"* तिष्ठन्त्यत्र इति स्थानम् ।
(उणा-३६४) इति ये निपात्यते । स्थानक-.-१०९५-या।.
स्थामन्-न.-७९६-५२।भ, पण.
द्र० ऊर्जशब्दः । द्र० आलवालशब्दः । * वृक्षसेकाऽर्थ द्रवतोऽम्भसः स्थानं इति स्थानक
* तिष्ठन्त्यनेन इति स्थाम “मन्"-(उणा-- यदाहुः “आलवालं विदुर्धारा धारण द्रवतोऽम्भस:"।
९११) इति मन् । स्थानाङ्ग-1.-२४३-त्री सूत्र
स्थायिन्-५-२९५-२थायीभाव. * तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवदया इति
स्थायुक-५-७२६-मनी अधिकारी. स्थान, एकादिदशान्तसंख्याभेदो वा स्थानं तत् प्रति- * तिष्ठत्येवं शीलः इति स्थायुकः, "शकमि"पादको ग्रन्थोऽपि स्थानं, तच्च तदङ्ग च इति
॥५॥२॥४०॥ इत्युकण् । स्थानाङ्गम् ।
स्थाल-स्त्री न.-१०२६-भोटु पास. स्थानाध्यक्ष-५-७२४-थाहा२.
* स्थलति इति स्थाल स्त्रीक्लीबलिङ्गः, ज्वलादित्वात् - स्थानिक ।
णः तिष्ठति अत्रेतिवा । * स्थानस्य पञ्चानां दशानां वा ग्रामाणां
स्थाली-स्त्री-१०१९-थाणी, तपेली. रक्षानियुक्तोऽध्यक्षः इति स्थानाध्यक्षः ।
द्र० उखाशब्दः । स्थानिक-धु-७२४-थाहार.
* तिष्ठत्यस्यां इति स्थाली “स्थो वा” (उणास्थानाध्यक्ष ।
४७३) इत्यलः, स्थलति इतिवा ज्वलादित्वाद् णः । * स्थाने नियुक्तः इति स्थानिकः ।
स्थावर-न.-१४५४ स्थावर पृथ्वी वगैरे. स्थानीय--.-९७२-नगर.
0 जङ्गमान्यत् । द्र० अधिष्ठानशब्दः ।
* तिष्ठतीत्येवं शीलं इति स्थावर पृथिव्यादि ___ * तिष्ठन्त्यस्मिन् इति स्थानीयम् "बहुलम्" | "स्थशभास"-।।५।२।८१॥ इति वरः । ॥५॥१२॥ इत्यधिकरणेऽप्यनीयः ।
स्थाविर-4.-३४०-५४५०, . (स्थानीय)--.-९७२-शयानानु नगर..
वार्धक ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org