________________
७९२
अभिधानव्युत्पत्ति- पीवन् , पीन, पीवर ।
स्थेष्ठ-न-- १४५३-अतिस्थि२. * तिष्ठत्युपचयेन “स्थाविडे: कित्' (उणा--
स्थेयस. अतिस्थिर, स्थास्नु । ४२९) इत्यूरे स्थूरः, लवे स्थूल: "स्थूलणि परिवहणे"
* अतिशयेन स्थिर स्थेष्टम्, 'प्रियस्थिर-" इत्यस्य वाऽच् ।
।।७।४।३॥इति स्थादेशः। (स्थूल)-.-१७-(प.)
स्थौरिन् --१२६३-1133५२ मार पाउना२
म . स्थूलनास-५-१२८८-भू. द्र० आखनिकशब्दः।
- पृष्ठ्य पृष्ठवाह्य, [स्थूरिन् शि.११२] । * स्थूला नासास्य इति स्थूलनासः ।
* स्थूराणां पश्चाङ्घाभागानामिद स्थौर
बलं तदस्यास्ति स्थौरी 'स्थरी' इत्यन्ये । स्थूलभद्र-पु-३४-७४।श्रुत विक्षी.
स्नसा-स्त्री-६३१-स. * स्थूल उपचित भद्रं कल्याणमस्य इति
वस्नसा, स्नायु.तित्री, नखारु, स्नावन् , स्थूलभद्रः ।
सन्धिबन्धन शे.१३०]। स्थूललक्ष-५-३८५-वायुयायना२.
* स्नयति निरस्यति इति शेषश्चात्र “अथ स्नसा । 1 दानशौण्ड, बहुप्रद।
तन्त्री नस्वारु स्नावानः सन्धिबन्धनमित्यपि" ॥ * स्थूल लक्षयति आलोचयति ददाति इति
स्नसा स्त्रीलिङ्गः। यावत् स्थूललक्षः ।
स्नातक-यु-८०८-२थाश्रम. स्थूलशाट-धु-६७२- १२त्र.
द्र० गृहमेधिनशब्दः। - वराशि ।
* वेद समाप्य स्नातः स्नातकः "स्नाताद्वेद* स्थलश्चासौ शाटश्च इति स्थूलशाटः । ।
समाप्तौ" |७।३।२२।। इति कः। स्थूलशीषिका स्त्री-१२०७-मोटा भाया पाणी स्नान-न.-६३८-स्नान. नानीथरी.
0 सवन, आप्लव. [आप्लाव शि.५० । - ब्राह्मणी ।
** स्नायते इति स्नानम् । * स्थूल शीष मस्याः इति स्थूलशीर्षिका। स्नायु-स्त्री-६१९-स. स्थेय-पु-८८२-साक्षी.
(स्नायु)-स्त्री-६३१-२नायु, नस. - साक्षिन्, [मध्यस्थ, प्राश्निक शे.१५४]
द्र० वस्नसाशब्दः। * तिष्ठन्त्यस्मिन् इति स्थेषः, विवादपदे निणणेता
* स्नायति वेष्टयत्यस्थीनीति स्नायुः "कृवापा"प्रमाणभूतः पुरुषः ।
(उणा-१) इत्युशू, स्त्रीलिङ्गोऽयम्, क्लीबेऽपि वाच
स्पतिय दाह "अथस्नायुन सातन्त्रीः" इति । स्थेय-.-७२०-(श.1४1)-न्यायाधीश.
स्नावन्-'-६३१-(शे.130)नस. ट्र० अक्षदर्शकशब्दः।
द्र० वस्नसाशब्दः । स्थेयम्-न.-१४५३-2447, स्थि२.
स्निग्ध-धु-४१३-थी. ] अतिस्थिर, स्थास्नु, स्थेष्ठ ।
0 मसूण, चिक्कण। * अतिशयेन स्थिरस्थेयः, "प्रियस्थिर-"
* स्निह्यति स्म इति स्निग्धः । ॥७।४।३८॥ इति स्थादेशः ।
(स्निग्ध)-पु.-४७८-स्नेहवाणी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org