________________
प्रक्रियाकोशः
७९३
स्पृहा
0 वत्सल ।
द्र० कज्जलशब्दः । स्निग्ध-४-७३०-भित्र.
* स्नेहस्तैलं प्रियमस्य इति स्नेहप्रियः । द्र. मित्रशब्दः ।
स्नेहभू-पु-४६२-४३. * स्निद्यति स्म स्निग्धः ।
द्र० कफशब्दः। स्नु-५-१०३५-शि५२.
* स्नेहाद् भवति इति स्नेहभः । - सानु, प्रस्थ ।
स्नेहु---१०५--(शे. १४)-य'. * स्नीत्यम्भः स्नुः पुलिङ्गः, पृषोदरादित्वात् ।
द्र० अत्रिग्जशब्दः । 'स्नुक-श्री-११४०-विसायती २.
स्पर्धा-स्त्री-१५१५-
65. [O 'स्नुही, गुडा'।
। सहर्ष, संघर्ष शि.13]। स्नुत-न.-१४९६-८५.
* स्पर्धन इति स्पर्धा । मुत, रीण, स्यन्न।
स्पर्शन--.-३८६-हान, त्यास. * स्रोति स्म इति स्नुतम् ।
द्र० अंहतिशब्दः। स्नुपा-स्त्री-५१४-पुत्रवधू.
* स्पृश्यते इतिस्पशन दानमुपचारात् , पुच्छादो द्र० जनीशब्दः ।
गवादिक स्पृष्ट्वा हि दीयते । * मनोर्जाया, म्नौति अपत्यवात्सल्यात् इति | स्पर्शन-धु-११०७-वायु, पवन स्नषा "स्नुपुस-" (रणा--', ४२) इति कित पः।
द्र. अनिलशब्दः । म्नुहा-स्त्री-११४०-शि.1०२)--2.२.
* स्पृशति इतिस्पर्शनः। द्र. महातमशब्दः।
स्पश-५-७३४-२२५२५. म्नुहि-स्त्री-११४०-थोर.
द्र० अवसपशब्दः । ट्र. महातमशब्दः ।
* “स्पशिः मौत्रस्तालव्यान्तः" स्पाति बाधते * स्तुह्यति धीर इति स्नुहिः स्त्रीलिङ्गः
परान् स्पशः। "नाम्युपान्त्य-" (उणा-६०९) इति किः, स्नुहेति
स्पष्ट-4-१४६७-प्रगटयो . 'म्नुही-११४०-विलायती थे।२.
द्र० उल्बणशब्दः। 0 'स्नुक, गुडा'।
* स्पश्यते स्म इति स्पष्टम्, "णौदान्तशान्त
पूर्णदस्तस्पष्ट-" ॥४।४७४।। इति साधुः । स्नेह-धु-न.-४१७-तेस,
'स्पृशी'-स्त्री-११५७-मेही मायरी गयी. द्र० अभ्यञ्जनशब्दः । स्नियत्यऽनेन इति स्नेहः पुंक्लीवलिङ्गः ।
द्र० कण्टकारिकाशब्दः । म्नेह----.-१३७७-प्रेम, नेले.
स्पृहा-स्त्री-४३०- स. ट्र० प्रीतिशब्दः ।
द्र० अभिलाषशब्दः । * स्नेहन इति स्नेहः पुकलीवलिङ्गः ।
- स्पृहण इति स्पृहा "भीषिभषि-" ॥५॥३॥ स्नेहप्रिय-५-६८७-डीवो.
१०९॥ इत्यङ ।
वैद्याः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org