________________
अभिधानव्युत्पत्ति
स्फट-५-१३१५-सपना ३५.
म्फुट-न.-११२८--पास ७५. द० दर्वीशब्दः।
द्र. उच्छवसितशब्दः। * स्फटति विगीर्यतेऽनेन इति स्फटः, स्थादि
* म्फुटति इति स्फुटम् । त्वात् कः।
म्फुट-न.-१४६७-२५'2. म्फटिकाचल--१०२८--24214. ५'त.
द० उल्नणाब्दः । ८. अष्टापददशब्दः।
* स्फुटति बहिः प्रकाशते इति स्फुटम । * स्फटिकमयाचलः इनि म्फटिकाचलः । स्फुटन--.--१४८८-चा२५-३३. म्फरण---.-१५२३-५२४७
विदर, भिदा, [ भिद् शि.१३४] ।
_* स्फुटबते इति स्फुटनं कुटादित्वाद' गुणाभावः । स्फुरण, स्फुरणा, स्फोरण, स्फारण, स्फुलन' ।। * स्फरत म्फरण, म्फर्य ते इति म्फरणम् ।
स्फुटित-न.-११२८ - Vले पु.५.
६० उच्छ्वसितशब्दः । म्फाति-पु-१५०२-दि.
* स्फुटितस्म इति स्फुटितम् । 1 वृद्धि।
स्फुर----७८३-४१. * स्फायन इति स्फातिः ।
द्र० अड्डशब्दः । म्फार--.-१४३० -मोटु, विश'.
* स्फुरति चलति इति स्फुर: सफरकोऽपि । द्र० उमाब्दः ।
। स्फुरक-५-७८३-(शि.८)-४३. ॐ स्फायते इति स्फार “भीवृद्धि-' (उणा
7. अडशब्दः। ३८७) इति रः।
स्फुरण-स्त्री--.-१५२३-२२४ 'म्फार'-.-१४२६-४, पा.
द्र० स्मरणशब्द:। 5. अदभ्रशब्दः ।
* म्फूचिः इति स्फुरणम । म्फारण'-.-१५२३--५२४१.
'स्फुरणा'-श्री--१५२३---३२४५ ट्र० स्फरणशब्दः।
ट्र० स्मरणशब्दः। 'मिफच'-(६.4.)-२-६०९-१सा, 11.
'स्फुलन'--.-१५२३-१२४७ . कटिमोथशब्दः ।
ट्र. म्फरणशब्दः । मिफज-(6ि4)-५-६०९-४ा, '५31. स्फुलिङ्ग-त्रि.-११०३-तो . द्र० कटिग्रोथशब्दः ।
0 अग्निकण । * स्फायते इति स्फिजौ स्त्रीलिङ्गः “ककुप्विाट्रब्" * स्फुलति मचिनोति इति स्फुलिङ्गः त्रिलिङ्गः (उणा-९३२) इति बहुवचनात क्विपि निपात्यते ।
"म्फुलिकलि.” (उगा-१०२) इतीङ्गक, जानावपि सिफर-.-१४२६-१, बा.
स्त्रियां न की: कन्दरावत् । ट्र. अदभ्रशब्दः।
स्फुज थु-५-१८१-१०० २०८. * स्फायते इति स्फिर "स्थविर-" (उणा
* स्फूजन इति स्फुर्ज थुः पुमि "द्वितोऽथुः" ४१७) इतीरे निपात्यते ।
| ॥५॥३।८३॥ इत्यथुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org