Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 503
________________ प्रक्रियाकोशः ७९३ स्पृहा 0 वत्सल । द्र० कज्जलशब्दः । स्निग्ध-४-७३०-भित्र. * स्नेहस्तैलं प्रियमस्य इति स्नेहप्रियः । द्र. मित्रशब्दः । स्नेहभू-पु-४६२-४३. * स्निद्यति स्म स्निग्धः । द्र० कफशब्दः। स्नु-५-१०३५-शि५२. * स्नेहाद् भवति इति स्नेहभः । - सानु, प्रस्थ । स्नेहु---१०५--(शे. १४)-य'. * स्नीत्यम्भः स्नुः पुलिङ्गः, पृषोदरादित्वात् । द्र० अत्रिग्जशब्दः । 'स्नुक-श्री-११४०-विसायती २. स्पर्धा-स्त्री-१५१५- 65. [O 'स्नुही, गुडा'। । सहर्ष, संघर्ष शि.13]। स्नुत-न.-१४९६-८५. * स्पर्धन इति स्पर्धा । मुत, रीण, स्यन्न। स्पर्शन--.-३८६-हान, त्यास. * स्रोति स्म इति स्नुतम् । द्र० अंहतिशब्दः। स्नुपा-स्त्री-५१४-पुत्रवधू. * स्पृश्यते इतिस्पशन दानमुपचारात् , पुच्छादो द्र० जनीशब्दः । गवादिक स्पृष्ट्वा हि दीयते । * मनोर्जाया, म्नौति अपत्यवात्सल्यात् इति | स्पर्शन-धु-११०७-वायु, पवन स्नषा "स्नुपुस-" (रणा--', ४२) इति कित पः। द्र. अनिलशब्दः । म्नुहा-स्त्री-११४०-शि.1०२)--2.२. * स्पृशति इतिस्पर्शनः। द्र. महातमशब्दः। स्पश-५-७३४-२२५२५. म्नुहि-स्त्री-११४०-थोर. द्र० अवसपशब्दः । ट्र. महातमशब्दः । * “स्पशिः मौत्रस्तालव्यान्तः" स्पाति बाधते * स्तुह्यति धीर इति स्नुहिः स्त्रीलिङ्गः परान् स्पशः। "नाम्युपान्त्य-" (उणा-६०९) इति किः, स्नुहेति स्पष्ट-4-१४६७-प्रगटयो . 'म्नुही-११४०-विलायती थे।२. द्र० उल्बणशब्दः। 0 'स्नुक, गुडा'। * स्पश्यते स्म इति स्पष्टम्, "णौदान्तशान्त पूर्णदस्तस्पष्ट-" ॥४।४७४।। इति साधुः । स्नेह-धु-न.-४१७-तेस, 'स्पृशी'-स्त्री-११५७-मेही मायरी गयी. द्र० अभ्यञ्जनशब्दः । स्नियत्यऽनेन इति स्नेहः पुंक्लीवलिङ्गः । द्र० कण्टकारिकाशब्दः । म्नेह----.-१३७७-प्रेम, नेले. स्पृहा-स्त्री-४३०- स. ट्र० प्रीतिशब्दः । द्र० अभिलाषशब्दः । * स्नेहन इति स्नेहः पुकलीवलिङ्गः । - स्पृहण इति स्पृहा "भीषिभषि-" ॥५॥३॥ स्नेहप्रिय-५-६८७-डीवो. १०९॥ इत्यङ । वैद्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544