Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 509
________________ प्रक्रियाकोशः ७९९ स्वर्जि * स्वयं वृणीते इति स्वयंवरा । स्वयम्प्रभ-y-७४-मावती यावीशीना न्याया * स्वयं प्रकपेण भाति इति स्वयंप्रभः । स्वयंभू-४-२४-अदित. द्र० अधीश्वरशब्दः । * स्वयमात्मना तथा भव्यत्वादिसामग्री परिपा | कात् न तु परंपदेशात भवति इति स्वयम्भः। स्वयंभू-५-२११-श्रमा द्र० अजाब्दः । * स्वयं भवति इति स्वयंभः। म्वयंभू-पु-६९५- वासुदेव. मदतनय । * स्वयं भवति इति स्वयम्भूः । म्वर-अ.-१५२५-२वर्ग स्वर---१३९९-२०६ वा. द्र० आश्वशब्दः । * स्वरति इति स्वरः । स्वम्मेद-y-३०६-अन्य २१२. कल्लत्व । स्वरस्य भेदः इति स्वरभेदः । म्वगपगा-श्री-१०८२-भानही. द्र० ऋषिकुल्याशब्दः । * स्वगस्य आपगा इति स्वगपगा। म्वरु-पु-१८०-- १०. द्र० अशनिशब्दः । * स्वति इतिस्वरुः पुसि, "भृमृतृत्सरि" (उणा--- ७१६) इत्युः । स्वरुचि-५-३५५-२वतन्त्र, २१२७ 5. निग्वग्रहदादः । * स्वा आत्मीया मचिरस्यं इति स्वमचिः । म्वरूप न.-१३७६-२बाम १, २१३५. द्र० आत्मनशब्दः । * स्वस्य रूप इति स्वरूपम् । स्वर्ग-पु.-८७-देवो, स्वर्ग 7. ऊर्वलोकशब्दः । * स्वयते मुम्बहेनुतया कथ्यते इति स्वर्ग : “गम्यमि"-(उणा--९२) इति गः, मुष्ट अर्यते वा, भावाकोंपन् । स्वर्गपति-धु-१७३-६. द्र. अच्युताग्रजशब्दः । * स्वर्ग म्यपतिः इति स्वपतिः यौगिकत्वात नाकेशः । म्वर्गसद्-पु-८७ - हेव. द्र० अनिमिषशब्दः। ____* स्वर्ग मीदन्तीति स्वर्ग'सदः, "क्विपु" ५॥ १११४८।। इति वियप यौगिकत्वात् घमझानः इत्यादयः । (स्त्री)-श्री-१८३-२५२१. द्र० अप्सराब्दः । स्वगिरि--१०३२-३ ५'त. द्र० कणिकाचलशब्दः । * स्वः गिरिः इति स्वगिरिः । (स्वर्गिन् )---८८-३५. द्र. अनिमिपशब्दः । स्वर्गिगिरि--पु-१०३२-२५३"त. द्र० कणिकाचलशब्दः । * स्वर्गिणां गिरिः इति स्वर्गिगिरिः । स्वर्गिवधू-स्त्री-१८३-२५१२४२१. द्र० अप्सरमशब्दः । * स्वर्गियां वचः इति स्वर्गिवध्वः यौगिकत्वात मुरस्त्रियः । स्वापगा-स्त्री--१०८२-मानही. द्र० ऋषिकुल्याशब्दः । ** स्वगिगां आपगा इति स्वपिगा । स्वर्जि-41.४.---. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544