Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 512
________________ स्वास्थ्य अभिधानव्युत्पत्ति___* स्वस्येच्छा इति स्वेच्छा । स्वेद-५-३० -धाम, २भी. - निदाघ, धर्म । * स्वेदनं इति स्वेदः । स्वेदज-(म.व.)-पु-१३५६. ५, भां3 २. * स्वेदाद् धर्माज्जायन्ते इति स्वेदजाः । स्वेदनिका-स्त्री-९२१-तवी, ४. * स्वामी राजा । स्वास्थ्य--.-३०८-साताप. । संतोष, धृति । * स्वस्थस्य भावः इति स्वास्थ्यम । स्वास्थ्य-..-४७४-मा२।२५. द्र० अनामयशब्दः । * स्वस्थस्य भावः इति स्वास्थ्यम् । म्वाहा-स्त्री-११००-जिनी स्त्री. [ अग्नायी। नुष्ट आहृयन्ते देवा अनया इति स्वाहा, प्रपोदरादित्वात् सुष्टु आह व्रते देवान ऋत्यिगनयेति वा | स्वाहा इत्यव्ययमपि । स्वाहा-स्त्री-१५३८- देवो ने पनि मा५५॥ १५॥त श . ट्र० वषट्शब्दः । स्वाहाभुज-धु-८८-हे. द्र. अनिमिषशब्दः । (स्वाहाशन)-५-८८-हेव. अनिमिषशब्दः । म्वीकृत-.-१४८९-(शि. १ ३४) २२. द्र अङ्गीकृतशब्दः । स्वेच्छा -स्त्री-३७६-२-३-1, Jast प्रमाण 0 यदृच्छा, स्वैरिता । * स्वेद्यतेऽनया इति स्वेदनी के स्वेदनिका । स्वरिणी-स्त्री-५२९-असती, सटास्त्री. ट्र० अविनीताशब्दः । * स्वयमीरितु शीलमस्याः इति स्वैरिणी "स्वं रस्वैर्य"-॥१।२।१५।। इत्यैत्वम् । स्वरिता-स्त्री-३५६-२रा . यहच्छा, स्वेच्छा । * स्वैरिणो भावः इति स्वरिता । स्वरिन्-५-३५५-२वतत्र, २१२०७४ी. द्र० निग्वग्रहशब्दः । * स्वयमीरितु शीलमस्य इति स्वैग, स्वैगेऽस्या स्तीति वा “स्वैरस्वैये"-||११२।१५।। इति ऐत्वा । म्बोदरपूरक-.-४२७-७५२, पेटभरे।. ] आत्मभरि, कुक्षिम्भरि, उदगम्भरि । * स्वमेवोदर पूरयति इति स्वोदरपूरकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544