Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 505
________________ प्रक्रियाकोशः स्यदन्न स्फाटक-पु-१६६-३४ी. द्र० आतोद्यशब्दः ।। 1 पिटक, गण्ड, [विस्फाट शि.3]। * स्मरस्य ध्वज इव इति स्मरध्वजः । * म्फोटति इति म्फोटः के म्फोटक; विस्फोटो | स्मरमन्दिर -1.-६०९-योनि. पि। द्र० अपत्यपथशब्दः । (स्फोटन)-पु-८५३--२३८यान पि, व्या४२००४.२. (स्मरवती)-जी-५०७-स्त्री. कीवत् , म्फोटायन । [स्फोटापन (२२.७५] | स्मित- २९६iत नहेमाय त स्य . स्फोटायन---८,३-२३।टायनशपि, व्या४२९५४.२. वक्रोष्टिका । 0 कीवत् , [म्फौटायन शि.], (म्फोटन)। * हासऽदृष्टदन्त ईपद्धसितं इति स्मितम् । * स्फोट शब्दः स्फोटमयते म्फोटबादित्वात् । स्मित-न- ११२७ - जितु १५. म्फोटायनः, फुटपापत्यमित्याधापनत्रि मोट द्र० उन्मिपितराद्धः । नोऽपि । * स्मयते इति स्मितम् । 'स्फोरण'---.--१५२३-३२७. स्मृति--स्त्री-२५१-यमशास्त्र, स्मृति. द. म्फारणशब्दः। 0 धर्मशास्त्र, धर्मसंहिता । स्फोटायन-५-८५३-(वि.' १) २३१८ पि. | * उच्छन्नविप्रकोण शाखानां मन्वादिभिः स्मर. द्र० कश्रीवत्ाब्दः । णात् स्मृतिः। स्म-अ.-१,४२-(श.२..)-पार पावत स्मृति-स्त्री-३०८--या ३२७ त, स्मरण, आध्यान । [द्र चशब्दः शे.२..। (स्मृतिभू)---२२९-महेव. स्मय-पु-३९७-अभिमान. द्र० अङ्गजशब्दः। द्र० अभिमानशब्दः। स्मेर--.--११२९-गात ४५. * स्मयनं इति स्मयः । द्र० उन्मिषितशब्दः । स्मर-५-२२७-आमहेव. * स्मयनशील इति स्मर "रम्पजस ” द्र० अङ्गजशब्दः । २॥७९॥ इति रः । * स्मग्न्त्यनन इति स्मः "नामिन घः-" स्यद-५-४९४-41. ।।५।३।१३०।।। द्र० जवशब्दः । स्मर-पु.५०७-भ-(स्त्रीनु चन). * स्यन्दन इति स्वदः, “म्बडो जब-" ॥ स्मरकृपिका- स्त्री-६०९-यानि २॥५३॥ इति पनि निपात्यने । द्र० अपत्यपथशब्दः । स्यन्द-धु-९.५-(शे. 13) 18. स्मरण-1.-३०८-पा६३२१ द्र० अत्रिग्जशब्दः । आध्यान, स्मृति । स्यन्दन--५३-35 सपिजीना २३ मा स्मरध्वज-धु-२८६ - पत्रि . भगवान. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544