Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
स्थान
अभिधानव्युत्पत्ति * स्थण्डिल एव शेते इति स्थाण्डिल: "स्थण्डि-। (स्थापक)-५-३३०-सूयन ४२ना२. लाच्छेते व्रती"--11६।२।१३९।। इत्यण् ।
द्र० सूचकशब्दः । स्थान-(..)-1.-७७७-धनुर्धारीन पयासनी
स्थापत्य-पु--७२७-मत:पुरन। २क्ष. तिष्ठन्त्येभिरिति स्थानानि ।
द्र० कञ्चुकिन्शब्दः । स्थान--.-९८८-२यान.
* कुलस्त्रीर्व्यवस्थया स्थापयन्ति इति स्थपतयः, [] पद, आस्पद ।
स्थपतय एव स्थापत्याः, भेषजादित्वाट टयण , यद्वा * तिष्ठन्यस्मिन् इति स्थानम् ।
तिष्ठन्त्यस्मिन्निति स्थादित्वात्क स्थो वासः स्थश्चास्थान-न.-९९१-५२.
सौ पतिश्च स्थपतिस्तत्र भवः “अनिदम्य"-11६।१। द्र० अगारशब्दः ।
१५।। इति ज्यः स्थापयन्तीति वा “शिक्यास्याढय"* तिष्ठन्त्यत्र इति स्थानम् ।
(उणा-३६४) इति ये निपात्यते । स्थानक-.-१०९५-या।.
स्थामन्-न.-७९६-५२।भ, पण.
द्र० ऊर्जशब्दः । द्र० आलवालशब्दः । * वृक्षसेकाऽर्थ द्रवतोऽम्भसः स्थानं इति स्थानक
* तिष्ठन्त्यनेन इति स्थाम “मन्"-(उणा-- यदाहुः “आलवालं विदुर्धारा धारण द्रवतोऽम्भस:"।
९११) इति मन् । स्थानाङ्ग-1.-२४३-त्री सूत्र
स्थायिन्-५-२९५-२थायीभाव. * तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवदया इति
स्थायुक-५-७२६-मनी अधिकारी. स्थान, एकादिदशान्तसंख्याभेदो वा स्थानं तत् प्रति- * तिष्ठत्येवं शीलः इति स्थायुकः, "शकमि"पादको ग्रन्थोऽपि स्थानं, तच्च तदङ्ग च इति
॥५॥२॥४०॥ इत्युकण् । स्थानाङ्गम् ।
स्थाल-स्त्री न.-१०२६-भोटु पास. स्थानाध्यक्ष-५-७२४-थाहा२.
* स्थलति इति स्थाल स्त्रीक्लीबलिङ्गः, ज्वलादित्वात् - स्थानिक ।
णः तिष्ठति अत्रेतिवा । * स्थानस्य पञ्चानां दशानां वा ग्रामाणां
स्थाली-स्त्री-१०१९-थाणी, तपेली. रक्षानियुक्तोऽध्यक्षः इति स्थानाध्यक्षः ।
द्र० उखाशब्दः । स्थानिक-धु-७२४-थाहार.
* तिष्ठत्यस्यां इति स्थाली “स्थो वा” (उणास्थानाध्यक्ष ।
४७३) इत्यलः, स्थलति इतिवा ज्वलादित्वाद् णः । * स्थाने नियुक्तः इति स्थानिकः ।
स्थावर-न.-१४५४ स्थावर पृथ्वी वगैरे. स्थानीय--.-९७२-नगर.
0 जङ्गमान्यत् । द्र० अधिष्ठानशब्दः ।
* तिष्ठतीत्येवं शीलं इति स्थावर पृथिव्यादि ___ * तिष्ठन्त्यस्मिन् इति स्थानीयम् "बहुलम्" | "स्थशभास"-।।५।२।८१॥ इति वरः । ॥५॥१२॥ इत्यधिकरणेऽप्यनीयः ।
स्थाविर-4.-३४०-५४५०, . (स्थानीय)--.-९७२-शयानानु नगर..
वार्धक ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544