Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 498
________________ स्तरी अभिधानन्युपत्ति * स्तम्भ्यते स्तम्भः । स्तरी-स्त्री-११०४-धूभारी. द्र० अग्निवाहशब्दः । * स्तृणाति व इति स्तरीः स्त्रीलिङ्गः "तस्ततन्द्रि"-(उणा-७११) इति ईः । स्तव-पु-२६९-स्तुति. द्र० अर्थवादशब्दः । स्तिमित-पु-१४९२-भात. द्र० आद्र'शब्दः । * स्तिम्यति स्म इति स्तिमितः । 'स्तुभ'--१२७५-५४२।. __ ट्र० अजशब्दः । स्तुति-स्त्री-२६९-स्तुति. द्र० अर्थवादशब्दः । स्तुतिनत--७९५-स्तुतिया. 3 नग्न । * स्तुतिरेव व्रतमस्य इति स्तुतिव्रतः । स्तेन-पु-न.-३८१--योर. द्र० ऐकागारिकशब्दः । * स्तेनयति इति स्तेनः पुक्लीबलिङ्गः । स्तेय-न.-३८३-योरी. - चौर्य, चौरिक, [स्तैन्य शि.२१] । __* स्तेनस्य भावः स्तेयं “स्तेनाद"-॥७१॥ ६४॥ इति यः राजादित्वात् टयणि स्तैन्यमपि । स्तन्य-न.-३८३-(शि.२६)-योरी. 0 चौर्य, चौरिका, स्तेय । स्तोक-न.-१४२६-२६५, थे। द्र० अल्पशब्दः । . * स्तूयते इति स्तोकम् “भीण्शलि"-(उणा२१) इति कः । स्तोकक-धु-१३२९-यात पक्षी. द्र० चातकशब्दः । * स्तोक कायति काश्यते याचते वा स्तोकको स्तोक कमस्येति वा । स्तोत्र-न.-२६९-२तुति. द्र० अर्थवादशब्दः । स्तोम-पु-८२०-यज्ञ ट्र० अवरशब्दः । * स्तुवन्ति अत्र यज्वानः इति स्तोमः "अर्तीरि"(उणा-३३८) इति मः स्तोम्यते श्लाध्यते वा । स्तोम-धु-१४११-समू. ट्र० उत्करशब्दः । * 'स्तोमण सघाते' स्तोम्यते इति स्तोमः । स्त्यान-न.-१४९४- याधी वगेरे. । शीन । * स्त्यायति स्म स्त्यानं, "व्यञ्जनान्त'-॥४॥ २१७१॥ इति क्तस्य नत्वम् । स्त्री-स्त्री-५०३-स्त्री. द्र० अबलाशब्दः । * स्यति कुलं सूतेऽपत्य स्तृणाति धर्म स्त्यापत्यस्यां गर्भ इति वा स्त्री "स्त्री" (उणा-४५०) इति टि निपात्यते । स्त्री-स्त्री-७३८-५२स्त्रीगमन, राजनुंत्री व्यसन. स्त्रीचिह्न-न.-६१०-योनि. द्र० अपत्यपथशब्दः । * स्त्रियाः चिह्न लक्षण इति स्त्रिचिहनम् स्त्रीदेहाध-धु-२००-(शे.४५)-२४२. द्र० अहासिन्शब्दः । स्त्रीधर्म-धु-५३६-स्त्री२०४. द्र० आर्तक्शब्दः । * स्त्रीणां धर्मः इति स्त्रीधमः । स्त्रीधमिणी-स्त्री-५३५-२०१२वमा २त्री. द्र० अधिशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544