Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 497
________________ प्रक्रियाकोशः स्तनप - ५ - ३३८ - (शि. २१) - नानु मा. द्र० अर्भ शब्दः । स्तनमुख-न. - ६०३ - स्तननुं मुख द्र० चूचुकशब्दः । स्तनयित्नु -५ - १६४- मेघ ० अभ्रशब्द: । * स्तनयति गर्जति इति स्तनयित्नुः "हृषिपुपि " ( उणा - ७९७ ) इत्यादिना इनुः । स्तनवृत्त - न.-६०३ - २तननु मुख. द्र० चूचुकशब्दः । स्तनशिखा - स्त्री - ६०३ - स्तननु मुख. द्र० चूचुकशब्दः । स्तनान्तर- 1 - ६०३ - हय. ७८७ हृद्, हृदय, [असह, मर्मचर, गुणाधिष्ठानक, बस शे. १२५ ] । * स्तनयोरन्तरं इति स्तनान्तरम् । स्तनित - 1. - १४०६ - मेघनी गर्जना. द्र० गर्जिशब्दः । * स्तन्यते इति स्तनित | स्तनितकुमार - (५.१.) --- ९० - सातमा भवनयतिदेव स्तन्य - न.-४०४.६६. द्र० ऊधस्यशब्दः । * स्तने भवं स्तन्यं देहांशत्वाद् यः । स्तबक-पु-न.-११२६-नहि जीसेसी पोनोगुरछ । द्र० गुच्छशब्दः । स्तूयते इति स्तबकः, पुंक्लीचलिङ्गः "दुकन' ६६६ (उणा - २७) इत्यकः । स्तब्धरोमन् - ५- १२८८-लुङ. द्र० आखनिकशब्दः । * स्तब्धं रोमास्त्यस्य इति स्तब्वरोमा । स्तब्धसम्भर -५ - १८८ - (शे. ३८ ) - राक्षस. Jain Education International द्र० असृक्पशब्दः । स्तभ-५ - १२७५ अश द्र० अजशब्दः । * स्तभ्यते इति स्तमः, स्थादित्वात् कः " तुमः” इत्यमरः । स्तम्ब - ५ - ११२०-१३ यने शाणावगरनु वृक्ष. द्र० गुल्मशब्दः । * स्तुभ्नाति इति स्तम्बः "तुम्वस्तस्त्रादयः" ( उणा - ३२० ) इति वे निपात्यते । स्तम्ब - - ११८२-- धान्यनो छोड गुच्छ । * स्तम्नाति इति स्तम्बः “ तुम्ब” - (उणा - ३२०) इति निपात्यते । स्तम्बकरि - ५ - ११६८ - धान्य. द्र० धान्यशब्दः | स्तम्भ * स्तम्ब करोति इति स्तम्बकरिः पुलिङ्गः "शस्तम्बासीही कुगः " || ५|१|१०० || इति इ: । स्तम्बपुर-न. - ९७९-ताम्रलिप्ती नगरी. द्र० तमालिनीशब्दः । * स्तम्बगहना पूः इति स्तम्पूः समासान्त - विधेरनित्यत्वाद् अद्भावः (स्तम्बपुरी)- स्त्री-९७९ - ताम्रलिप्ती नगरी. द्र० तमालिनीशब्दः । स्तम्बेरम-५ - १२१७-साथी. ० अनेकपशब्दः । * स्तम्बे तृणं रमते इति स्तम्बेरमः "शांकाप"५ | १|१४३ ।। इति के साधुः । स्तम्भ -५-३०५-०४३ता. जाइय । स्तम्भ-५-१०१४- थांलो. स्थूणा । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544