________________
प्रक्रियाकोशः
स्तनप - ५ - ३३८ - (शि. २१) - नानु मा. द्र० अर्भ शब्दः ।
स्तनमुख-न. - ६०३ - स्तननुं मुख
द्र० चूचुकशब्दः ।
स्तनयित्नु -५ - १६४- मेघ
० अभ्रशब्द: ।
* स्तनयति गर्जति इति स्तनयित्नुः "हृषिपुपि "
( उणा - ७९७ ) इत्यादिना इनुः ।
स्तनवृत्त - न.-६०३ - २तननु मुख.
द्र० चूचुकशब्दः । स्तनशिखा - स्त्री - ६०३ - स्तननु मुख.
द्र० चूचुकशब्दः । स्तनान्तर- 1 - ६०३ - हय.
७८७
हृद्, हृदय, [असह, मर्मचर, गुणाधिष्ठानक, बस शे. १२५ ] ।
* स्तनयोरन्तरं इति स्तनान्तरम् । स्तनित - 1. - १४०६ - मेघनी गर्जना.
द्र० गर्जिशब्दः ।
* स्तन्यते इति स्तनित | स्तनितकुमार - (५.१.) --- ९० - सातमा भवनयतिदेव स्तन्य - न.-४०४.६६.
द्र० ऊधस्यशब्दः ।
* स्तने भवं स्तन्यं देहांशत्वाद् यः । स्तबक-पु-न.-११२६-नहि जीसेसी पोनोगुरछ ।
द्र० गुच्छशब्दः ।
स्तूयते इति स्तबकः, पुंक्लीचलिङ्गः "दुकन'
६६६
(उणा - २७) इत्यकः ।
स्तब्धरोमन् - ५- १२८८-लुङ.
द्र० आखनिकशब्दः ।
* स्तब्धं रोमास्त्यस्य इति स्तब्वरोमा । स्तब्धसम्भर -५ - १८८ - (शे. ३८ ) - राक्षस.
Jain Education International
द्र० असृक्पशब्दः ।
स्तभ-५ - १२७५ अश
द्र० अजशब्दः ।
* स्तभ्यते इति स्तमः, स्थादित्वात् कः " तुमः”
इत्यमरः ।
स्तम्ब - ५ - ११२०-१३ यने शाणावगरनु
वृक्ष.
द्र० गुल्मशब्दः ।
* स्तुभ्नाति इति स्तम्बः "तुम्वस्तस्त्रादयः"
( उणा - ३२० ) इति वे निपात्यते ।
स्तम्ब - - ११८२-- धान्यनो छोड
गुच्छ ।
* स्तम्नाति इति स्तम्बः “ तुम्ब” - (उणा - ३२०) इति निपात्यते ।
स्तम्बकरि - ५ - ११६८ - धान्य.
द्र० धान्यशब्दः |
स्तम्भ
* स्तम्ब करोति इति स्तम्बकरिः पुलिङ्गः "शस्तम्बासीही कुगः " || ५|१|१०० || इति इ: । स्तम्बपुर-न. - ९७९-ताम्रलिप्ती नगरी. द्र० तमालिनीशब्दः ।
* स्तम्बगहना पूः इति स्तम्पूः समासान्त - विधेरनित्यत्वाद् अद्भावः
(स्तम्बपुरी)- स्त्री-९७९ - ताम्रलिप्ती नगरी. द्र० तमालिनीशब्दः ।
स्तम्बेरम-५ - १२१७-साथी.
० अनेकपशब्दः ।
* स्तम्बे तृणं रमते इति स्तम्बेरमः "शांकाप"५ | १|१४३ ।। इति के साधुः ।
स्तम्भ -५-३०५-०४३ता.
जाइय ।
स्तम्भ-५-१०१४- थांलो.
स्थूणा ।
For Private & Personal Use Only
www.jainelibrary.org