________________
स्कन्द
स्कन्द-५-२०८-अतिडेय.
० अग्निभृशब्दः ।
* स्कन्दत्यरीन् इति स्कन्दः, स्कन्न शुष्क रेतोवस्य वा ।
स्कन्दमातृ - स्त्री - २०५ - (शे.- ५४) - पार्वती. द्र० अद्विजाशब्दः ।
(स्कन्दिलाय ' ) -५ -३४-१० मा पूर्वी. स्कन्ध-५-५८८ - भो.
[] अंस, भुजशिरम्, ( भुजशिखर ) ।
* स्कंद्यते भारेण इति स्कन्धः " स्कन्द्य"( उणा - २५१) इति द्ये बाहुलकाद् दलोपः । स्कन्ध-५ - १९१९ - शाम.
* स्कन्दते इति स्कन्धः "स्कन्यमिम्यां" - (उणा २५१) इति धः बाहुलकाद्दस्य लुक | स्कन्ध-५- १२६४--गहनी गांध.
वह ।
स्कन्ध ५–१४१३- मनुष्य, साथी સમુદાય.
.
આદિત
* ऋद्यते इति स्कंधः ।
स्कन्धज (५.१)-५-१२००-२४ माथी उत्पन्न धनार वनस्पति
* स्कन्धाज्जायते इति स्कन्धजाः । स्कन्धमल्लक- ५- १३३४-४५पक्षी.
द्र० कङ्कशब्दः ।
* स्कन्धेन मल्कः समर्थः" इति स्कन्धमल्लकः । स्कंधवाहक - ५-- १२५८ - सारा
अन्धवाल
७८६
[] स्कन्धिक |
* स्कन्धेन वहति इति स्कन्धवाहकः । स्क शाखा - स्त्री-१११९ -- भोटडाली.
[] साला, शाला |
Jain Education International
अभिधानव्युत्पत्ति
* स्कन्धाद निःसृता शाखा इति स्कन्धशाखा | स्कन्धश्रृङ्ग-पु-१२८३ - (शे.- १८४) - ५ाडे. द्र० कासशब्दः ।
स्कंधावार ५ - ७४६ - सेना, १२४२. ० अनीकशब्दः |
* चतुरङ्गसैन्यस्य प्रधानभृतत्वाद् राजा स्कन्धः तमावृणोति इति स्कन्धावारः शिविरमित्यन्ये । स्कन्धावार- ५ - ९७३ - २०धानी राजधानी ।
* पण्णाममात्यादीनां प्रधानभूतत्वाद् स्कन्धस्तमावृणोति इति स्कन्धावारः । स्कन्धिक- ५ - १२५८-सारा अंधवा ह स्कन्धवाहक ।
* प्रशस्यः स्कन्धोऽस्त्यस्य इति स्कन्धिकः । स्कन्नि- पुं- १११४-वृक्ष.
द्र० अगशब्दः ।
स्कन्न - न . - १४९१-५डीगयेस, गणेसु. द्र० गलितशब्दः |
* स्कन्दति स्म इति स्कन्नम् ।
स्खलन - 1. - १५२२ - भूल. रिङखण ।
* स्वल्यते इति स्खलनम् । स्खलित-२ -८०४ - हार्ड
राजा
छल ।
* स्वलन मार्गाच्चलन इति स्खलितम् । स्तन - (द्वि. व) - ५-६०३ - स्तन.
द्र० उरोजशब्दः ।
* स्तनतः पीयमानौ इति स्तनौ । स्तनन्धय-५ -३३८- नानु मास
द्र० अशब्दः ।
* स्तन धयति इति स्तनन्धयः " शुनीस्तन"||५|१|११९|| इति खशू यौगिकत्वात् स्तनपोऽपि ।
For Private & Personal Use Only
www.jainelibrary.org