________________
प्रक्रियाकोशः
सोहद सौरमेय-धु-१२५१५-10
सौवस्तिक-५-७२१-पुरोहित. द्र० अनुडुहूशब्दः ।
0 पुरोधस् , पुरोहित । * सुरभेरपत्यं इति सौरभेयः, "चतुष्पाद”
* स्वस्तीतिब्रते इति सौवस्तिकः, प्रभूतादिल्या. ॥६।१८३।। इत्येयण् ।
दिकणि द्वारादित्वादौकारागमः । सौरमेयो-स्त्री-१२६५-गाय.
सौविद-धु-७२७-मन्त:पुरनो २क्ष. द्र० अन्याशब्दः ।
द्र० कञ्चुकिन्शब्दः । ___ * सुरभ्या अपत्यं इति सौरभेयी ।
* सुविदस्योद्वोढुरिमे सौविदाः कुब्जवामनादयः । सौराष्ट्रक-न.-१०५०-di वगेरे पाय धातु. | सोविदल्ल---७२७--24न्त::नो २१५. । पञ्चलोह ।
* कञ्चुकिन्शब्दः । * सुराष्ट्रायां भवं इति सौराष्ट्र के सौराष्ट्रकम् ।
* सुष्ठु विदन्त्यन्तःपुरख्यापारं सौविदल्लाः
"भिल्लाच्छ"-(उणा - ४६४) इति ले निपात्यते, सुविदन्तं सौगस्ट्रिक-पु-११९६-१ि५.
सुविवाहं जानन्तं लान्ति मुविदल्लाः उदाः स्त्रियस्तत्र द० अङ्कोल्लसारशब्दः ।
भव इति वा । * सुराष्ट्रदेशे भवः सौगष्ट्रिकः, अध्यात्मादित्वा-| सौवार-न.-४१६-२१, in. दिकण् ।
द्र० आरनालशब्दः । सौराष्ट्री-स्त्री-१८५५-५८,४०.
* सुवीरेषु प्रायो भवं इति सौवीरग । द्र० आढकीशब्दः ।
सौवीर- (१.५.)--.६ -सावी. * सुराध्यायां भवा इति सौराष्ट्री । सौरि घु-१२० शनि.
* मुवीगणामिग झी मौनीगः ।
सीवीर-4.-१०५१---१२मो. द्र. अमितशब्दः।
द्र. अञ्जनशब्दः। * सूरस्यापत्यं इति सौरिः, “तस्येदम्-"
* सुवीरदेशे भवः इति मौवीरम् । ॥६॥३।१६।। इत्यणि, सौरोऽपि । सौरि-धु-२१६-वि.
सौहार्द--.-७३१-मित्रता.
द्र० अजयशब्दः। ट्र० अच्युतशब्दः ।
* सुहृदो भावः सौहार्द" "हृद्भगमिन्धोः" * सूरस्थापत्य इति सौरिः, बाहवादित्वाद इञ्।
॥७४।१५।। इत्युभयपदवृद्धौ सौहादम् । सौवर्चल-५ न.-९४३-सय.
सौहित्य--.-४२६-तृप्ति. द्र० अक्षशब्दः ।
० तृप्ति, आध्राण । * सुवर्चलाकारे भवं सौवर्चल पंक्लीब- | * सुहितस्य भावः इति सौहित्यम् । लिङ्गः, सुष्टु वर्चते सुवर्चस्तस्येदं इति सौवर्चमग्निदीपनं | सौहृद--.-७३०-भिवता. तल्लातीति वा ।
द्र० अजयशब्दः । (सौवर्ण)-५-६५६-७३.
* सुहृदो भावः सौहृद, युवादित्वादण बाहुलद्र० कुण्डलशब्दः ।
कादुत्तरपदस्य वृदयभावः। म. ९९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org