________________
सौगन्धिक
अभिधानव्युपत्ति0 कहूलार ।
सौभागिनेय-धु-५४७-सौमायवती स्त्रीनो पुत्र. * सुगन्धः प्रयोजनमस्य इति सौगन्धिकम् ।
* सुभगाया अपत्यं इति सौभागिनेयः, "कल्यासौगन्धिक-न.-११९१-सुगा पास.
णादेरिन्"-।।६।१।७७॥ इत्येयण् । द्र० कत्तणशब्दः ।
'सौभाजन'-पु-११३४-सा . * सुगन्धः प्रयोजनमस्य इति सौगन्धिकम् ।
द्र० अक्षीवशब्दः । सौचिक-.-९१०-६२७.
सौमनस-1.-६४३ (श. 13२)-114. तुन्नवाय ।
द्र० जातिकोशशब्दः । * सूचीवान शिल्पमस्य इति सौचिकः ।
(सौमनस) (म.प.)--९४-सातभा अवेय देष. सौदामनी-स्त्री-३३०५-वी .
सौमिकी-स्त्री-८२३-सोमयागमा हा आपला द्र० अचिरप्रभाशब्दः ।
યોગ્ય ઈટી. * सुदाम्ना पर्व तेन एकदिक इति सौदामनी
-दीक्षणीयेष्टि । "टस्तुल्यदिशि"-11६।३।२९०।। इत्यण् ।
* सोमः प्रयोजनमस्याः इति, सौमिकी । 'सौदामिनी'-स्त्री-११०५-विruी.
सौमित्रि-पु-७०४-१६भ. द्र० अशनिशब्दः ।
- लक्ष्मण । सौध-'--.-९९२-महेस.
* सुमित्राया अपत्यं इति सौमित्रः बाहा0 नृपमन्दिर ।
दित्वादि । * सुधया धवलीकृत इति सोध पुक्लीवलिङ्गः।
सौम्य-५-११७-सुधग्रह. सौधर्मज-(म.)--९३-पडेना बीमानि १.
द्र० ज्ञशब्दः ।
* सोमः देवताऽस्य सौम्यः “सोमाट्"* मुधर्मा देवसभा सा अस्मिन्नस्तीति सौधर्म': कल्पः “तदत्रास्ति'-६।२१७०|| इत्यण् , तत्र जाताः
॥६।२।१०७।। इति ट्यण् यौगिकत्वाच्चन्द्रात्मजः, चान्द्रइति सौधर्मजाः ।
मसायनिरित्यादयः । सौनन्द-न.-२२५-मणदेवतु भुस
सौम्य-1-५७६-आमी यांन. * सुनन्दाया इदं इति सौनन्दम् ।
* सोमो देवताऽस्य इति सौम्यं "कसोमाद".. सौनिक-५-९३०-४साई.
।६।२।१०७।। द्र० कौटिकशब्दः।
सौम्य--१४४५-९४२. * सूना प्रयोजनमस्य इति सौनिकः ।
द्र० अभिरामशब्दः। सौपणेय-धु-२३१- ३७ पक्षी.
* सोममेव इति सौम्यं भेषजादित्वात्ट्यण् । द्र० अरुणावरजशब्दः ।
सौम्य--.-८४० (श. १५3) सायना मध्यभाग * सुपाः सुपर्णाया वाऽपत्यं इति सौपर्णेयः। ३५ ता. सौप्तिक-न.-८०१-सुतेमा सैन्य ९५२ साभ! सौम्य-न.-१०४३-३५. ४२ ते.
द्र० कुमुदाहृयशब्दः । • * निशि सुप्तेषु भवं इति सौप्तिकम् , | सौर-पु-१२० (शि. १०)-शनियर अध्यात्मादित्वादिकण् ।
द्र० असितशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org