________________
प्रक्रियाकोशः
द्र० भ्रातृशब्दः ।
* समाने उदरे जातः इति सोदर्य:, “सोदय'समा”-||६।३।११२|| इति यान्तः निपात्यते । सोपान - न. - १०१३ - पाथीया, नीसरणी. आरोहण |
* सह उपानमन्त्यस्मिन् सोपानम्, पृषोदरादित्वात् । 'सोभाञ्जन' - ५ - ११३४-२गवे.
द्र० अक्षीवशब्दः ।
सोम-यु-१०५ -चंद्र.
० अहिग्जशब्दः |
* सुनोति धातूनामनेकार्थत्वात् सूतेऽमृतमिति सोमः, " अती 'रि' - ( उणा - ३३८ ) इत्यादिनामः सूयते वा सोमः, "नवो नवो भवति जायमानः” इति श्रुतेः ।
सोम - ५- २१९- (शे.-१७) - विषय.
द्र० अच्युतशब्दः ।
सोमज - १ - ४०४ - ६ध.
द्र० ऊधस्यशब्दः ।
* सोमरसाज्जात इति सोमजम् ।
सोमप-५ - ८१८ - यज्ञमां सोमरस पीनार.
सोमपीथिन्, 'सोमपीतिन्, सोमपी विन * सोमं पीचतीति सोमपः ।
'सोमपीतिन'- ५ - ८१८ - यज्ञमा सोमरस पीनार द्र० सोमपशब्दः ।
सोमपीथिन् - ५ - ८१८ - यज्ञमां सोमरस पीनार. द्र० सोमपशब्दः ।
* पान पीथीः " नीनूर” - (उणा - २२७) इति किंत् थः, सोमपस्य पीथोऽस्त्यस्य इति सोमपीथी । 'सोमपीविन्' - ५ - ८१८ - यज्ञमां सोमरस पीनार. द्र० सोमपशब्दः ।
सोमभू-५ -६९५ - यथा पुरुषोत्तम वासुदेव.
पुरुषोत्तम ।
* सोमाद् राज्ञो भवति इति सोमभूः । सोमयाजिन-५-८१७-सोमयज्ञ २नार,
Jain Education International
७८३
दीक्षित |
* सोमेन यजति इति सोमयाजी ।
सोमवल्ली - स्त्री - ११५७-गणे, वेलडीविशेष. द्र० अमृताशब्दः ।
सोमसिन्धु - ५ - २१८ - विषयु.
द्र० अच्युतशब्दः ।
* सोमोऽभिगम्यः सिन्धुरस्यः सोमसिन्धुः । सोमाल - ५- १३८० -अमल- भृहुस्पर्श'. द्र० अकर्कशशब्दः ।
* सोमं सोमत्वमालाति इति सोमलः । सौखशायनिक-५ -७९४ - (शि. १८) चैतासिङ, [સવારમાંસ્તુતિ ખેલીરાજાને જગાડનાર]
द्र० अर्थिकशब्दः ।
सौगन्धिक
६८) - वैतासि
सौशाय्यक - ५ - ७९४ - (शि. [સવાર માંસ્તુતિ લીરજાને જગાડનાર.] द्र० अर्थिकशब्दः । सौखसुनिक-५ - ७९४ - वैतासिङ, सव. २मांस्तुति મેલીરાજાને જગાડનાર.
द्र० अर्थिकशब्दः ।
८
* सुखसुप्तं प्रछन्ति
इति सुखसुप्तिकाः 'सुस्नातादिभ्यः पृच्छति ॥ ६४॥४२॥ इतीकण, सौखशायनिकमखाय्यकावपि ।
सौख्य- 1. -१३७० - सुख.
द्र० निवृत्तिशब्दः ।
* सुखमेव सौख्यं भेषजादित्वाद्व्यण् सुखस्य भावो वा ।
सौगत - ५ - ८६१ - मौद्ध.
शून्यवादिन्, (बौद्ध) |
* सुगतो देवताऽस्य इति सौगतः बौद्धोऽपि । सौगन्धिक - ५ - १०५८-१-१४.
द्र० कुष्ठारिशब्दः ।
* सुगन्धो विपरीतलक्षणया सप्रयोजनमस्य इति सौगन्धिकः ।
सौगन्धिक-न. १९६५ - सहभ.
For Private & Personal Use Only
www.jainelibrary.org