________________
सेवावृत्ति
७८२
अभिधानव्युत्पत्तिसेवावृत्ति-स्त्री-८६६-शेवा, यारी,
सैन्य-न.-७४५-सेना, स१४२. 0 श्वजीविका, (सेवा), ।
द्र० अनीकशब्दः। * सेवालक्षणा वृत्तिः इति सेवावृत्तिः ।
* सेनेव इति सैन्य भेषजादित्वात् ट्यण् । व्य-.-१०७०-शे.१९४)-पाणी.
सैन्य-पु-(.प.)-७६३-ौनिड. द्र० अपशब्दः ।
[] सैनिक । 'सेव्य'-.-११५८-आणावाणानुभूग. द्र० उशीरशब्दः ।
* सेनां समवयन्ति इति सेन्याः "सेनाया वा"
॥६।४।८८॥ इति ण्यः । सैहिकेय-धु-१२१- ९. ट्र, तमशब्दः ।
सैन्यपृष्ठ-न.-७४७-सौन्यता पाने माग * सिंहिकाया अपत्यं इति सैहिकेयः “या.
0 प्रतिग्रह । प्त्यूङ:-"||६।१।७०॥ इत्येयण् ।
सैरन्ध्री-सी-५२१-शि६५ जनारी स्त्री (रा सैकत-न.-१०७८-रेताण भीन.
सभावावाणी स्त्री). - पुलिन । * सिकताः सन्त्यस्मिन् सैकत "सिकताशर्करात्'
* सह ईरमीरण धरते इति सैरन्ध्री पृषोदारा
दित्वात् , 'चतुःपष्टिकलाभिज्ञा-शीलरूपादिसेविनी, ॥७॥२॥३६।। इत्यण् ।
प्रसाधनोपचारज्ञा सैरन्ध्री" । सैतवाहिनी-स्त्री-१०८६-माहा नही.
इति कात्यः । 0 आर्जुनी, बाहुदा ।
* सिौव सैती सा चासौ वाहिनी च इति सैरन्ध्री-स्त्री-७१५-द्रौपी. सैतवाहिनी।
. द्र० कृष्णाशब्दः । सैद्धान्तिक--४८३-शास्त्र जयनार.
* विराटगृहे सैरन्ध्रीकम कारित्वात सैरन्धी । 1 तान्त्रिक।
सैरिक-५-८७-(शे.-३)-हेव. * सिद्धोऽनिवारितविप्रतिपत्तिरन्तो निष्ठाऽत्र
द्र० अमरशब्दः । सिद्धान्तः, सिद्धान्त वेत्ति सैद्धान्तिकः ।
सैरिन-५-१५५-(शे.-२४)-अति भास, सैनिक(-1.4.)-५-७६३-५९२गी२.
द्र० ऊज शब्दः। 0 सेनारक्ष, (प्राहरिक)।
सैरिम-पु-१२८२-५ो. * सेनां रक्षन्ति इति सैनिकाः, "रक्षदुच्छतोः"
द्र० कृष्णश्रृङ्गशब्दः । ॥६।४।३०|| इतिकण।।
* सीयते बध्यते इति सैरिमः, "सिटिकिभ्यासैनिक-पु-७६३-रोनामा २९ शैनि:
मिभः"-(उणा-३३२) इति साधुः सीरिभिर्दन्तै- सैन्य ।
र्भाति सीरिभः कुटुम्बी तस्यायमिति वा । . सैन्धव-धु-न.- ९४१-शे-धव भी, सपा.
सोदर-यु-५५१-संगाला. ट्र० नदीभवशब्दः ।
* सिन्धुनापलक्षिते देशे भव इति सैन्धव द्र भ्रातृशब्दः। क्लीबलिङ्गः।
* समानमुदरमस्य इति सोदरः । सैन्धव (५.५.)---१३३४--(सिन्धुदेशमा यस यो । सोदय-५-५५.१-साना.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org