________________
प्रक्रियाकोशः
सेकपात्र -न. - ८७८ - नावांथी पाणी उयवानुं साधन, डोस.
[ सेचन ।
सेकिम - 1. - १९९०-भूजे.
द्र० मूलकशब्दः ।
* सेकेन निर्वृत सेकिम " भावादिमः" ||६| ४|२१|| इतीमः |
सेक्तृ-५ -५१६-पति, स्वाभी.
द्र० धवशब्दः ।
* सिञ्चति इति सेक्ता ।
सेचन- १. - ८३७ ४ वगेरेथी अग्निनु सिंचन २ ते.
घार, सेक ।
* सेचनं वृतादिनाऽमः प्रोक्षणम् । सेचन-न.-८७८-नावमांथी पाणी यवानु साधन, डोस.
[] सेकपात्र ।
* सिच्यते उदच्यतेऽनेन इति सेचनम्, येन नावा जलमुद्भियते क्वचित् ।
सेतु-५-९६५-५स.
द्र० आलिशब्दः ।
*सीयते बध्यते इति सेतुः पुंलिङ्गः “कृतिकम्य- " ( उणा - ८७२ ) इति तुन् ।
मेना- स्त्री - ३९ - श्री संभवनाथ लाना भाता. * सह इनेन जितारिस्वामिना वर्तते इति सेना । सेना - स्त्री - ७४५ - १२४२, सैन्य.
द्र० अनीकशब्दः ।
* सिनोति इति सेना " सेर्वा - " ( उणा - २६२ ) इति नः, सह इनेन वर्तते वा ।
सेना - स्त्री - ७४८- पतिथी त्रगुणलु वधारेस२४२. * पत्तेः संबन्धिभिरिभायैः क्रमेण त्रिगुणितैः सेनादीनि नामानि क्रमेण भवन्ति तेन पत्तिस्त्रिगुण
Jain Education International
सेवा
सेनाङ्ग -1 - ७५१ - सेनाना यार अंग, [हाथी, घोडा, २थ, पहाति].
* सेनाया अङ्गमवयवः इति सेनाङ्ग गजादि । सेनानी - ५ - २०८ - अर्तिय. द्र० अग्निभूशब्दः ।
* सेनां नयति इति सेनानीः । सेनानी - ५ - ७२५ -सेनापति.
_ चतुरङ्गबलाध्यक्ष, दण्डनायक । * सेनां नयति ईष्टे इति सेनानीः, " क्विप् - " ||५|१|१४८ || इति क्विपू । सेनामुख--'.- ७४८ - सेनाथीत्रण गायु सैन्य. * • सेनात्रिगुणा सेनामुखम् । सेनारक्ष - ( अ.व.)-५-७६३-५डेरगीर, सैनिक. [] सैनिक, ( प्राहरिक ) ।
* सेनां रक्षन्ति इति सेनारक्षाः प्राहरिकाख्याः । सेराह - ५ - १२३८ - अमृत दूध वा वर्षावाम घोडो.
७८१
* सीरवदाहन्ति भुवं इति सेराहः । 'सोलु' - ५ - ११४० - मोटी गुंही. शेख, श्लेष्मातक । सेवक -५-४९६-सेव४
द्र० अनुचरशब्दः । * सेवते इति सेवकः ।
सेवन - न.-९१२ - सोयथी सीवपुते. D सीवन, स्यूति । * सेत्यते इति सेवनम् । सेवनी - स्त्री - ९११ - सोय. सूची (सूचि ) । * सीव्यतेऽनया इति सेवनी । सेवा - स्त्री - ४९६ - लडित, सेवा.
द्र० आराधनाशब्दः । * सेवनं इति सेवा । (सेवा) - स्त्री- ८६६-सेवा, थारी. सेवावृत्ति, श्वजीविका ।
For Private & Personal Use Only
www.jainelibrary.org