________________
सूर्यप्रज्ञप्ति
द्र० कालिन्दीशब्दः । * सूर्याज्जाता इति सूर्यजा । (सूर्य प्रज्ञप्ति) - स्त्री - २४५-७५ उपांग. सूर्य मणि - ५ - १०६७ - सूर्य अंत मणि. ० दहनोपशब्दः |
* सूर्य प्रियो मणिः इति सूर्यमणिः । सूर्याश्मन-५-१०६७–सूर्य अंत मलि द्र० दहनोपलशब्दः ।
* सूर्यस्य अश्मा इति सूर्याश्मा । सूर्येन्दुसङ्गम - ५- १५० - अभास.
द्र० अमाशब्दः ।
* सूर्यद्धोः सङ्गमोऽत्र इति सूर्येन्दुसङ्गमः । सूर्याड-पु- ५००- सूर्यास्त मा आवेओ भाड़ेमान. वालोऽपि सूर्यस्त
* सूर्य प्रकाशव्याप्तः मूढवान् सूर्योदः ।
'सृक्क न. - - (डि.व.) -५८१ - मना
[क्किणी शि.४६] 'सक्कन्, सुकवणी, सक्वन, सुक्कि, सक्क' |
* सृजतो लालां इति सक्कणी "सृजे: स्त्रज् सृकोच - " ( उणा - ९०७) इति क्वनिप् सृक्किणी
० खक्कणीशब्दः | सृक्कणी-स्त्री-(द्वि.व.)-५८१ - मोनो चूलो, डोहना सृणीका - स्त्री - ६३३ - साग.
ઇંડાના ભાગ.
द्र० आख्या सवशब्दः ।
इत्यमरः । 'सक्कि'- स्त्री- (६ि.१.)- ५८२ - मोनो भूलो.
"
द्र० सुक्कणीशब्दः ।
कणी - स्त्री - (द्वि.व.) - ५८२ - (शि.४६) - मनो
भूगो
द्र० सृक्कणीशब्दः ।
'सुक्कणी' - स्त्री - (द्वि. १. ) -५८२-मनो.
द्र० सुक्कणीशब्दः ।
'सक्कन' - न . - (द्वि. १. ) - ५८१ - मनो
द्र० सुक्कणीशब्दः ।
'स्रुक्षन्’-न.-(६.१.)-५८१-मेना.
द्र० सुक्कणीशब्दः ।
सृग-पु-७८५-गोइयु
भिन्दिपाल |
Jain Education International
७८०
अभिधानव्युत्पत्ति
* सृज्यते इति सृगः स्थादित्वात् के न्यङ्क्वादित्वाद् गत्वम् ।
सृगाल -५ - १२८९ - शियाण
द्र० कोषशब्दः ।
* सरति भयेन इति सृगाल: "सते गोऽन्तश्च' ( उणा - ४७८) इत्याल: असृगालीयतेऽत्र, असृगूगलतीतिवा, पृषोदरादित्वात् तालयादिरपि ।
सृज - ५ - ५ ( प. ) - ०/नश मनावनार शह विश्वस 'सृणिकाक्षार'-५ - ९४५-साक्षा२.
द्र० कापोतशब्दः । -y-21-230-24 ̊zel. 0 अङ्कुश, 'शृणि' । * सरत्यनया इति सृणिः पुंस्त्रीलिङ्गः, घुसुकु - " ( उणा - ६३५) इति कित् णिः । क्षणिका - स्त्री - ६३३ - (शि. ४५) - साल. द्र० आस्यासवशब्दः ।
* सरति मुखात् इति सृणीका, "सृणीकास्तीक- " ( उणा - ५०) इती के निपात्यते 'सुणिका' इत्यमरः । सृति--स्त्री - ९८३ - भाग २स्तो.
द्र० अयनशब्दः ।
* सरति अनया इति सृतिः ।
सृपाटिका - स्त्री- १३१७ - पक्षीनी यांय.
"ऋत्
द्र० चञ्चुशब्दः ।
* सपति चलति सृपाटी 'सृस्पेः कित्" ( उणा - १४६ ) के सृपाटिका ।
(सृपाटी) - स्त्री - १३१७-पक्षीनी यांय.
द्र० चञ्चुशब्दः । सृप्र-५--१०५-(शे.१२) - चंद्रमा.
द्र० अत्रिरजशब्दः ।
सृमर - ११०७ - (शे. १७३) पवन, वायु. द्र अनिलशब्दः ।
सेक-५-८३७-धी वगेरेथी अग्नि सिंयन
४२ते.
For Private & Personal Use Only
www.jainelibrary.org