SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्ति द्र० कालिन्दीशब्दः । * सूर्याज्जाता इति सूर्यजा । (सूर्य प्रज्ञप्ति) - स्त्री - २४५-७५ उपांग. सूर्य मणि - ५ - १०६७ - सूर्य अंत मणि. ० दहनोपशब्दः | * सूर्य प्रियो मणिः इति सूर्यमणिः । सूर्याश्मन-५-१०६७–सूर्य अंत मलि द्र० दहनोपलशब्दः । * सूर्यस्य अश्मा इति सूर्याश्मा । सूर्येन्दुसङ्गम - ५- १५० - अभास. द्र० अमाशब्दः । * सूर्यद्धोः सङ्गमोऽत्र इति सूर्येन्दुसङ्गमः । सूर्याड-पु- ५००- सूर्यास्त मा आवेओ भाड़ेमान. वालोऽपि सूर्यस्त * सूर्य प्रकाशव्याप्तः मूढवान् सूर्योदः । 'सृक्क न. - - (डि.व.) -५८१ - मना [क्किणी शि.४६] 'सक्कन्, सुकवणी, सक्वन, सुक्कि, सक्क' | * सृजतो लालां इति सक्कणी "सृजे: स्त्रज् सृकोच - " ( उणा - ९०७) इति क्वनिप् सृक्किणी ० खक्कणीशब्दः | सृक्कणी-स्त्री-(द्वि.व.)-५८१ - मोनो चूलो, डोहना सृणीका - स्त्री - ६३३ - साग. ઇંડાના ભાગ. द्र० आख्या सवशब्दः । इत्यमरः । 'सक्कि'- स्त्री- (६ि.१.)- ५८२ - मोनो भूलो. " द्र० सुक्कणीशब्दः । कणी - स्त्री - (द्वि.व.) - ५८२ - (शि.४६) - मनो भूगो द्र० सृक्कणीशब्दः । 'सुक्कणी' - स्त्री - (द्वि. १. ) -५८२-मनो. द्र० सुक्कणीशब्दः । 'सक्कन' - न . - (द्वि. १. ) - ५८१ - मनो द्र० सुक्कणीशब्दः । 'स्रुक्षन्’-न.-(६.१.)-५८१-मेना. द्र० सुक्कणीशब्दः । सृग-पु-७८५-गोइयु भिन्दिपाल | Jain Education International ७८० अभिधानव्युत्पत्ति * सृज्यते इति सृगः स्थादित्वात् के न्यङ्क्वादित्वाद् गत्वम् । सृगाल -५ - १२८९ - शियाण द्र० कोषशब्दः । * सरति भयेन इति सृगाल: "सते गोऽन्तश्च' ( उणा - ४७८) इत्याल: असृगालीयतेऽत्र, असृगूगलतीतिवा, पृषोदरादित्वात् तालयादिरपि । सृज - ५ - ५ ( प. ) - ०/नश मनावनार शह विश्वस 'सृणिकाक्षार'-५ - ९४५-साक्षा२. द्र० कापोतशब्दः । -y-21-230-24 ̊zel. 0 अङ्कुश, 'शृणि' । * सरत्यनया इति सृणिः पुंस्त्रीलिङ्गः, घुसुकु - " ( उणा - ६३५) इति कित् णिः । क्षणिका - स्त्री - ६३३ - (शि. ४५) - साल. द्र० आस्यासवशब्दः । * सरति मुखात् इति सृणीका, "सृणीकास्तीक- " ( उणा - ५०) इती के निपात्यते 'सुणिका' इत्यमरः । सृति--स्त्री - ९८३ - भाग २स्तो. द्र० अयनशब्दः । * सरति अनया इति सृतिः । सृपाटिका - स्त्री- १३१७ - पक्षीनी यांय. "ऋत् द्र० चञ्चुशब्दः । * सपति चलति सृपाटी 'सृस्पेः कित्" ( उणा - १४६ ) के सृपाटिका । (सृपाटी) - स्त्री - १३१७-पक्षीनी यांय. द्र० चञ्चुशब्दः । सृप्र-५--१०५-(शे.१२) - चंद्रमा. द्र० अत्रिरजशब्दः । सृमर - ११०७ - (शे. १७३) पवन, वायु. द्र अनिलशब्दः । सेक-५-८३७-धी वगेरेथी अग्नि सिंयन ४२ते. For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy