________________
प्रक्रियाकोशः
७७९
सूर्यजा
* सूयते इति सूनुः “सुवःकित्-" (उणा-७८८) | * सूर्यते प्रेयते वा सूरणः “चिक्कण"-(उणा--- इति नुः ।
१९०) इत्यणे निपात्यते । (सूनु)-स्त्री-५४२-पुत्री.
सूरत-५-३६९-हयातु. द्र० अङ्गजाशब्द ।
द्र० कृपालुशब्दः । सूनृत--.-८१-सत्य वयन.
* सुष्टु रमते कृपायां इति सूरतः “पुतपित्त'____ * सुनृतं प्रियं सत्यं च वचः ।
(उगा-२०४) इति तान्तो निपात्यते । सूनृत-न.-२६४-सत्य सने प्रिय क्यन.
सूरसूत-५-१०२-२५ण, (सूर्य सारथी). 1 प्रियसत्य ।
द्र० अनूरुशब्दः । * सुष्टु नृत्यति सतां मनोऽनेनेति सूनृतं स्था
* सरस्य सतः इति सरसतः योगिकत्वादविसारथि दित्वात् के "घच्युपसर्गस्य-" ॥३२॥८६॥ इति
रित्यादयः । बाहुलकाद् दीर्घः ।
सूरि-धु-३४१-५डित, विद्वान. सूनृत-न.-८६-शे. २)-क्ष्याण, शुभ.
5. अभिरूपशब्दः। द्र० कल्याणशब्दः ।
___ * सुवति संदेहं मूरि. "भूसूकुशि''-(उणासूप-पु-३९७-हाण.
६९३) इति रिक् । -प्रहित, सूद ।
'सूर्प'-.-१०१८-१५ ___ * सुन्वन्त्येनं इति सूपः “युसुरुतुच्युस्त्वादेरू
0 शूप', प्रस्फोटन । च्च” (उणां-२९७) इति पः, पुंस्ययं, क्लीबेऽपि
सूर्पकर्ण --१२१८-(श. 1७६).6120. वैजयन्ती, यदाह - 'सूपोऽस्त्री प्रहितं सुदः' इति ।
ट्र० अनकपशब्दः । सूप-पु-७२३-२सोध्यो.
(सूमि)-स्त्री-१४६४-सोनानी प्रतिमा. द्र० आरालिकशब्दः ।
द्र० अयःप्रतिमाशब्दः । ____ * सुनोत्यन्नं इति सूपः “युसुकु-" (उणा-२९७) (सूर्मी)-स्त्री-१४६४-सोदानी प्रतिभा. इति पः, ऊत्वं च ।
द्र० अयःप्रतिमाशब्दः । सूपकार-धु-७२३-२से यो.
* सरति सूमिः "सः-रूच्चातः"-(उणा-६८९) ट्र० आरालिकशब्दः ।
इतिमिः, यां सूर्मी, शोभना ऊर्मिरस्या इति बा। * सूपं करोति इति सूपकारः ।
सूर्य-पु-९५-१२०, स्य'. सूर-धु-३८-श्रीथुनाय म. ना पिता.
द्र० अंशुशब्दः । * तेजसा सूर इव इति सूरः ।
* सरति सुवति वा कर्मसु लोकानिति सूर्यः, सूर-धु-९६-सु.
"कुप्यभिध'-|५।१॥३९॥ इत्यादिना कृन्निपातः, द्र० अंशुशब्दः ।
सूर एव वा सूर्यः मादित्वाद्यः * सूते तेज इति सूरः “ऋज्यजि-" (उणा
सूर्यकान्त-पु-१०६७-भूयत मणि ३८८) इत्यादिना रूकू, तालव्यादिरित्यन्ये ।
द्र० दहनोपलशब्दः। सूरण-धु-१९८९-१२४.
* सूर्यस्य कान्तो वल्लभः इति सूर्यकान्तः । द्र० अर्शीघ्नशब्दः ।
। सूय जानी-१०८३-यमुना नही.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org