________________
स्तरी
अभिधानन्युपत्ति
* स्तम्भ्यते स्तम्भः । स्तरी-स्त्री-११०४-धूभारी.
द्र० अग्निवाहशब्दः ।
* स्तृणाति व इति स्तरीः स्त्रीलिङ्गः "तस्ततन्द्रि"-(उणा-७११) इति ईः । स्तव-पु-२६९-स्तुति.
द्र० अर्थवादशब्दः । स्तिमित-पु-१४९२-भात.
द्र० आद्र'शब्दः ।
* स्तिम्यति स्म इति स्तिमितः । 'स्तुभ'--१२७५-५४२।.
__ ट्र० अजशब्दः । स्तुति-स्त्री-२६९-स्तुति.
द्र० अर्थवादशब्दः । स्तुतिनत--७९५-स्तुतिया.
3 नग्न ।
* स्तुतिरेव व्रतमस्य इति स्तुतिव्रतः । स्तेन-पु-न.-३८१--योर.
द्र० ऐकागारिकशब्दः ।
* स्तेनयति इति स्तेनः पुक्लीबलिङ्गः । स्तेय-न.-३८३-योरी.
- चौर्य, चौरिक, [स्तैन्य शि.२१] । __* स्तेनस्य भावः स्तेयं “स्तेनाद"-॥७१॥ ६४॥ इति यः राजादित्वात् टयणि स्तैन्यमपि । स्तन्य-न.-३८३-(शि.२६)-योरी.
0 चौर्य, चौरिका, स्तेय । स्तोक-न.-१४२६-२६५, थे। द्र० अल्पशब्दः ।
. * स्तूयते इति स्तोकम् “भीण्शलि"-(उणा२१) इति कः । स्तोकक-धु-१३२९-यात पक्षी.
द्र० चातकशब्दः ।
* स्तोक कायति काश्यते याचते वा स्तोकको स्तोक कमस्येति वा । स्तोत्र-न.-२६९-२तुति.
द्र० अर्थवादशब्दः । स्तोम-पु-८२०-यज्ञ
ट्र० अवरशब्दः ।
* स्तुवन्ति अत्र यज्वानः इति स्तोमः "अर्तीरि"(उणा-३३८) इति मः स्तोम्यते श्लाध्यते वा । स्तोम-धु-१४११-समू.
ट्र० उत्करशब्दः ।
* 'स्तोमण सघाते' स्तोम्यते इति स्तोमः । स्त्यान-न.-१४९४-
याधी वगेरे. । शीन ।
* स्त्यायति स्म स्त्यानं, "व्यञ्जनान्त'-॥४॥ २१७१॥ इति क्तस्य नत्वम् । स्त्री-स्त्री-५०३-स्त्री.
द्र० अबलाशब्दः ।
* स्यति कुलं सूतेऽपत्य स्तृणाति धर्म स्त्यापत्यस्यां गर्भ इति वा स्त्री "स्त्री" (उणा-४५०) इति टि निपात्यते । स्त्री-स्त्री-७३८-५२स्त्रीगमन, राजनुंत्री व्यसन. स्त्रीचिह्न-न.-६१०-योनि.
द्र० अपत्यपथशब्दः ।
* स्त्रियाः चिह्न लक्षण इति स्त्रिचिहनम् स्त्रीदेहाध-धु-२००-(शे.४५)-२४२.
द्र० अहासिन्शब्दः । स्त्रीधर्म-धु-५३६-स्त्री२०४.
द्र० आर्तक्शब्दः ।
* स्त्रीणां धर्मः इति स्त्रीधमः । स्त्रीधमिणी-स्त्री-५३५-२०१२वमा २त्री.
द्र० अधिशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org