Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
स्कन्द
स्कन्द-५-२०८-अतिडेय.
० अग्निभृशब्दः ।
* स्कन्दत्यरीन् इति स्कन्दः, स्कन्न शुष्क रेतोवस्य वा ।
स्कन्दमातृ - स्त्री - २०५ - (शे.- ५४) - पार्वती. द्र० अद्विजाशब्दः ।
(स्कन्दिलाय ' ) -५ -३४-१० मा पूर्वी. स्कन्ध-५-५८८ - भो.
[] अंस, भुजशिरम्, ( भुजशिखर ) ।
* स्कंद्यते भारेण इति स्कन्धः " स्कन्द्य"( उणा - २५१) इति द्ये बाहुलकाद् दलोपः । स्कन्ध-५ - १९१९ - शाम.
* स्कन्दते इति स्कन्धः "स्कन्यमिम्यां" - (उणा २५१) इति धः बाहुलकाद्दस्य लुक | स्कन्ध-५- १२६४--गहनी गांध.
वह ।
स्कन्ध ५–१४१३- मनुष्य, साथी સમુદાય.
.
આદિત
* ऋद्यते इति स्कंधः ।
स्कन्धज (५.१)-५-१२००-२४ माथी उत्पन्न धनार वनस्पति
* स्कन्धाज्जायते इति स्कन्धजाः । स्कन्धमल्लक- ५- १३३४-४५पक्षी.
द्र० कङ्कशब्दः ।
* स्कन्धेन मल्कः समर्थः" इति स्कन्धमल्लकः । स्कंधवाहक - ५-- १२५८ - सारा
अन्धवाल
७८६
[] स्कन्धिक |
* स्कन्धेन वहति इति स्कन्धवाहकः । स्क शाखा - स्त्री-१११९ -- भोटडाली.
[] साला, शाला |
Jain Education International
अभिधानव्युत्पत्ति
* स्कन्धाद निःसृता शाखा इति स्कन्धशाखा | स्कन्धश्रृङ्ग-पु-१२८३ - (शे.- १८४) - ५ाडे. द्र० कासशब्दः ।
स्कंधावार ५ - ७४६ - सेना, १२४२. ० अनीकशब्दः |
* चतुरङ्गसैन्यस्य प्रधानभृतत्वाद् राजा स्कन्धः तमावृणोति इति स्कन्धावारः शिविरमित्यन्ये । स्कन्धावार- ५ - ९७३ - २०धानी राजधानी ।
* पण्णाममात्यादीनां प्रधानभूतत्वाद् स्कन्धस्तमावृणोति इति स्कन्धावारः । स्कन्धिक- ५ - १२५८-सारा अंधवा ह स्कन्धवाहक ।
* प्रशस्यः स्कन्धोऽस्त्यस्य इति स्कन्धिकः । स्कन्नि- पुं- १११४-वृक्ष.
द्र० अगशब्दः ।
स्कन्न - न . - १४९१-५डीगयेस, गणेसु. द्र० गलितशब्दः |
* स्कन्दति स्म इति स्कन्नम् ।
स्खलन - 1. - १५२२ - भूल. रिङखण ।
* स्वल्यते इति स्खलनम् । स्खलित-२ -८०४ - हार्ड
राजा
छल ।
* स्वलन मार्गाच्चलन इति स्खलितम् । स्तन - (द्वि. व) - ५-६०३ - स्तन.
द्र० उरोजशब्दः ।
* स्तनतः पीयमानौ इति स्तनौ । स्तनन्धय-५ -३३८- नानु मास
द्र० अशब्दः ।
* स्तन धयति इति स्तनन्धयः " शुनीस्तन"||५|१|११९|| इति खशू यौगिकत्वात् स्तनपोऽपि ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544