Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सौगन्धिक
अभिधानव्युपत्ति0 कहूलार ।
सौभागिनेय-धु-५४७-सौमायवती स्त्रीनो पुत्र. * सुगन्धः प्रयोजनमस्य इति सौगन्धिकम् ।
* सुभगाया अपत्यं इति सौभागिनेयः, "कल्यासौगन्धिक-न.-११९१-सुगा पास.
णादेरिन्"-।।६।१।७७॥ इत्येयण् । द्र० कत्तणशब्दः ।
'सौभाजन'-पु-११३४-सा . * सुगन्धः प्रयोजनमस्य इति सौगन्धिकम् ।
द्र० अक्षीवशब्दः । सौचिक-.-९१०-६२७.
सौमनस-1.-६४३ (श. 13२)-114. तुन्नवाय ।
द्र० जातिकोशशब्दः । * सूचीवान शिल्पमस्य इति सौचिकः ।
(सौमनस) (म.प.)--९४-सातभा अवेय देष. सौदामनी-स्त्री-३३०५-वी .
सौमिकी-स्त्री-८२३-सोमयागमा हा आपला द्र० अचिरप्रभाशब्दः ।
યોગ્ય ઈટી. * सुदाम्ना पर्व तेन एकदिक इति सौदामनी
-दीक्षणीयेष्टि । "टस्तुल्यदिशि"-11६।३।२९०।। इत्यण् ।
* सोमः प्रयोजनमस्याः इति, सौमिकी । 'सौदामिनी'-स्त्री-११०५-विruी.
सौमित्रि-पु-७०४-१६भ. द्र० अशनिशब्दः ।
- लक्ष्मण । सौध-'--.-९९२-महेस.
* सुमित्राया अपत्यं इति सौमित्रः बाहा0 नृपमन्दिर ।
दित्वादि । * सुधया धवलीकृत इति सोध पुक्लीवलिङ्गः।
सौम्य-५-११७-सुधग्रह. सौधर्मज-(म.)--९३-पडेना बीमानि १.
द्र० ज्ञशब्दः ।
* सोमः देवताऽस्य सौम्यः “सोमाट्"* मुधर्मा देवसभा सा अस्मिन्नस्तीति सौधर्म': कल्पः “तदत्रास्ति'-६।२१७०|| इत्यण् , तत्र जाताः
॥६।२।१०७।। इति ट्यण् यौगिकत्वाच्चन्द्रात्मजः, चान्द्रइति सौधर्मजाः ।
मसायनिरित्यादयः । सौनन्द-न.-२२५-मणदेवतु भुस
सौम्य-1-५७६-आमी यांन. * सुनन्दाया इदं इति सौनन्दम् ।
* सोमो देवताऽस्य इति सौम्यं "कसोमाद".. सौनिक-५-९३०-४साई.
।६।२।१०७।। द्र० कौटिकशब्दः।
सौम्य--१४४५-९४२. * सूना प्रयोजनमस्य इति सौनिकः ।
द्र० अभिरामशब्दः। सौपणेय-धु-२३१- ३७ पक्षी.
* सोममेव इति सौम्यं भेषजादित्वात्ट्यण् । द्र० अरुणावरजशब्दः ।
सौम्य--.-८४० (श. १५3) सायना मध्यभाग * सुपाः सुपर्णाया वाऽपत्यं इति सौपर्णेयः। ३५ ता. सौप्तिक-न.-८०१-सुतेमा सैन्य ९५२ साभ! सौम्य-न.-१०४३-३५. ४२ ते.
द्र० कुमुदाहृयशब्दः । • * निशि सुप्तेषु भवं इति सौप्तिकम् , | सौर-पु-१२० (शि. १०)-शनियर अध्यात्मादित्वादिकण् ।
द्र० असितशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544