Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 493
________________ प्रक्रियाकोशः द्र० भ्रातृशब्दः । * समाने उदरे जातः इति सोदर्य:, “सोदय'समा”-||६।३।११२|| इति यान्तः निपात्यते । सोपान - न. - १०१३ - पाथीया, नीसरणी. आरोहण | * सह उपानमन्त्यस्मिन् सोपानम्, पृषोदरादित्वात् । 'सोभाञ्जन' - ५ - ११३४-२गवे. द्र० अक्षीवशब्दः । सोम-यु-१०५ -चंद्र. ० अहिग्जशब्दः | * सुनोति धातूनामनेकार्थत्वात् सूतेऽमृतमिति सोमः, " अती 'रि' - ( उणा - ३३८ ) इत्यादिनामः सूयते वा सोमः, "नवो नवो भवति जायमानः” इति श्रुतेः । सोम - ५- २१९- (शे.-१७) - विषय. द्र० अच्युतशब्दः । सोमज - १ - ४०४ - ६ध. द्र० ऊधस्यशब्दः । * सोमरसाज्जात इति सोमजम् । सोमप-५ - ८१८ - यज्ञमां सोमरस पीनार. सोमपीथिन्, 'सोमपीतिन्, सोमपी विन * सोमं पीचतीति सोमपः । 'सोमपीतिन'- ५ - ८१८ - यज्ञमा सोमरस पीनार द्र० सोमपशब्दः । सोमपीथिन् - ५ - ८१८ - यज्ञमां सोमरस पीनार. द्र० सोमपशब्दः । * पान पीथीः " नीनूर” - (उणा - २२७) इति किंत् थः, सोमपस्य पीथोऽस्त्यस्य इति सोमपीथी । 'सोमपीविन्' - ५ - ८१८ - यज्ञमां सोमरस पीनार. द्र० सोमपशब्दः । सोमभू-५ -६९५ - यथा पुरुषोत्तम वासुदेव. पुरुषोत्तम । * सोमाद् राज्ञो भवति इति सोमभूः । सोमयाजिन-५-८१७-सोमयज्ञ २नार, Jain Education International ७८३ दीक्षित | * सोमेन यजति इति सोमयाजी । सोमवल्ली - स्त्री - ११५७-गणे, वेलडीविशेष. द्र० अमृताशब्दः । सोमसिन्धु - ५ - २१८ - विषयु. द्र० अच्युतशब्दः । * सोमोऽभिगम्यः सिन्धुरस्यः सोमसिन्धुः । सोमाल - ५- १३८० -अमल- भृहुस्पर्श'. द्र० अकर्कशशब्दः । * सोमं सोमत्वमालाति इति सोमलः । सौखशायनिक-५ -७९४ - (शि. १८) चैतासिङ, [સવારમાંસ્તુતિ ખેલીરાજાને જગાડનાર] द्र० अर्थिकशब्दः । सौगन्धिक ६८) - वैतासि सौशाय्यक - ५ - ७९४ - (शि. [સવાર માંસ્તુતિ લીરજાને જગાડનાર.] द्र० अर्थिकशब्दः । सौखसुनिक-५ - ७९४ - वैतासिङ, सव. २मांस्तुति મેલીરાજાને જગાડનાર. द्र० अर्थिकशब्दः । ८ * सुखसुप्तं प्रछन्ति इति सुखसुप्तिकाः 'सुस्नातादिभ्यः पृच्छति ॥ ६४॥४२॥ इतीकण, सौखशायनिकमखाय्यकावपि । सौख्य- 1. -१३७० - सुख. द्र० निवृत्तिशब्दः । * सुखमेव सौख्यं भेषजादित्वाद्व्यण् सुखस्य भावो वा । सौगत - ५ - ८६१ - मौद्ध. शून्यवादिन्, (बौद्ध) | * सुगतो देवताऽस्य इति सौगतः बौद्धोऽपि । सौगन्धिक - ५ - १०५८-१-१४. द्र० कुष्ठारिशब्दः । * सुगन्धो विपरीतलक्षणया सप्रयोजनमस्य इति सौगन्धिकः । सौगन्धिक-न. १९६५ - सहभ. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544