Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सेवावृत्ति
७८२
अभिधानव्युत्पत्तिसेवावृत्ति-स्त्री-८६६-शेवा, यारी,
सैन्य-न.-७४५-सेना, स१४२. 0 श्वजीविका, (सेवा), ।
द्र० अनीकशब्दः। * सेवालक्षणा वृत्तिः इति सेवावृत्तिः ।
* सेनेव इति सैन्य भेषजादित्वात् ट्यण् । व्य-.-१०७०-शे.१९४)-पाणी.
सैन्य-पु-(.प.)-७६३-ौनिड. द्र० अपशब्दः ।
[] सैनिक । 'सेव्य'-.-११५८-आणावाणानुभूग. द्र० उशीरशब्दः ।
* सेनां समवयन्ति इति सेन्याः "सेनाया वा"
॥६।४।८८॥ इति ण्यः । सैहिकेय-धु-१२१- ९. ट्र, तमशब्दः ।
सैन्यपृष्ठ-न.-७४७-सौन्यता पाने माग * सिंहिकाया अपत्यं इति सैहिकेयः “या.
0 प्रतिग्रह । प्त्यूङ:-"||६।१।७०॥ इत्येयण् ।
सैरन्ध्री-सी-५२१-शि६५ जनारी स्त्री (रा सैकत-न.-१०७८-रेताण भीन.
सभावावाणी स्त्री). - पुलिन । * सिकताः सन्त्यस्मिन् सैकत "सिकताशर्करात्'
* सह ईरमीरण धरते इति सैरन्ध्री पृषोदारा
दित्वात् , 'चतुःपष्टिकलाभिज्ञा-शीलरूपादिसेविनी, ॥७॥२॥३६।। इत्यण् ।
प्रसाधनोपचारज्ञा सैरन्ध्री" । सैतवाहिनी-स्त्री-१०८६-माहा नही.
इति कात्यः । 0 आर्जुनी, बाहुदा ।
* सिौव सैती सा चासौ वाहिनी च इति सैरन्ध्री-स्त्री-७१५-द्रौपी. सैतवाहिनी।
. द्र० कृष्णाशब्दः । सैद्धान्तिक--४८३-शास्त्र जयनार.
* विराटगृहे सैरन्ध्रीकम कारित्वात सैरन्धी । 1 तान्त्रिक।
सैरिक-५-८७-(शे.-३)-हेव. * सिद्धोऽनिवारितविप्रतिपत्तिरन्तो निष्ठाऽत्र
द्र० अमरशब्दः । सिद्धान्तः, सिद्धान्त वेत्ति सैद्धान्तिकः ।
सैरिन-५-१५५-(शे.-२४)-अति भास, सैनिक(-1.4.)-५-७६३-५९२गी२.
द्र० ऊज शब्दः। 0 सेनारक्ष, (प्राहरिक)।
सैरिम-पु-१२८२-५ो. * सेनां रक्षन्ति इति सैनिकाः, "रक्षदुच्छतोः"
द्र० कृष्णश्रृङ्गशब्दः । ॥६।४।३०|| इतिकण।।
* सीयते बध्यते इति सैरिमः, "सिटिकिभ्यासैनिक-पु-७६३-रोनामा २९ शैनि:
मिभः"-(उणा-३३२) इति साधुः सीरिभिर्दन्तै- सैन्य ।
र्भाति सीरिभः कुटुम्बी तस्यायमिति वा । . सैन्धव-धु-न.- ९४१-शे-धव भी, सपा.
सोदर-यु-५५१-संगाला. ट्र० नदीभवशब्दः ।
* सिन्धुनापलक्षिते देशे भव इति सैन्धव द्र भ्रातृशब्दः। क्लीबलिङ्गः।
* समानमुदरमस्य इति सोदरः । सैन्धव (५.५.)---१३३४--(सिन्धुदेशमा यस यो । सोदय-५-५५.१-साना.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544