Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सूर्यप्रज्ञप्ति
द्र० कालिन्दीशब्दः । * सूर्याज्जाता इति सूर्यजा । (सूर्य प्रज्ञप्ति) - स्त्री - २४५-७५ उपांग. सूर्य मणि - ५ - १०६७ - सूर्य अंत मणि. ० दहनोपशब्दः |
* सूर्य प्रियो मणिः इति सूर्यमणिः । सूर्याश्मन-५-१०६७–सूर्य अंत मलि द्र० दहनोपलशब्दः ।
* सूर्यस्य अश्मा इति सूर्याश्मा । सूर्येन्दुसङ्गम - ५- १५० - अभास.
द्र० अमाशब्दः ।
* सूर्यद्धोः सङ्गमोऽत्र इति सूर्येन्दुसङ्गमः । सूर्याड-पु- ५००- सूर्यास्त मा आवेओ भाड़ेमान. वालोऽपि सूर्यस्त
* सूर्य प्रकाशव्याप्तः मूढवान् सूर्योदः ।
'सृक्क न. - - (डि.व.) -५८१ - मना
[क्किणी शि.४६] 'सक्कन्, सुकवणी, सक्वन, सुक्कि, सक्क' |
* सृजतो लालां इति सक्कणी "सृजे: स्त्रज् सृकोच - " ( उणा - ९०७) इति क्वनिप् सृक्किणी
० खक्कणीशब्दः | सृक्कणी-स्त्री-(द्वि.व.)-५८१ - मोनो चूलो, डोहना सृणीका - स्त्री - ६३३ - साग.
ઇંડાના ભાગ.
द्र० आख्या सवशब्दः ।
इत्यमरः । 'सक्कि'- स्त्री- (६ि.१.)- ५८२ - मोनो भूलो.
"
द्र० सुक्कणीशब्दः ।
कणी - स्त्री - (द्वि.व.) - ५८२ - (शि.४६) - मनो
भूगो
द्र० सृक्कणीशब्दः ।
'सुक्कणी' - स्त्री - (द्वि. १. ) -५८२-मनो.
द्र० सुक्कणीशब्दः ।
'सक्कन' - न . - (द्वि. १. ) - ५८१ - मनो
द्र० सुक्कणीशब्दः ।
'स्रुक्षन्’-न.-(६.१.)-५८१-मेना.
द्र० सुक्कणीशब्दः ।
सृग-पु-७८५-गोइयु
भिन्दिपाल |
Jain Education International
७८०
अभिधानव्युत्पत्ति
* सृज्यते इति सृगः स्थादित्वात् के न्यङ्क्वादित्वाद् गत्वम् ।
सृगाल -५ - १२८९ - शियाण
द्र० कोषशब्दः ।
* सरति भयेन इति सृगाल: "सते गोऽन्तश्च' ( उणा - ४७८) इत्याल: असृगालीयतेऽत्र, असृगूगलतीतिवा, पृषोदरादित्वात् तालयादिरपि ।
सृज - ५ - ५ ( प. ) - ०/नश मनावनार शह विश्वस 'सृणिकाक्षार'-५ - ९४५-साक्षा२.
द्र० कापोतशब्दः । -y-21-230-24 ̊zel. 0 अङ्कुश, 'शृणि' । * सरत्यनया इति सृणिः पुंस्त्रीलिङ्गः, घुसुकु - " ( उणा - ६३५) इति कित् णिः । क्षणिका - स्त्री - ६३३ - (शि. ४५) - साल. द्र० आस्यासवशब्दः ।
* सरति मुखात् इति सृणीका, "सृणीकास्तीक- " ( उणा - ५०) इती के निपात्यते 'सुणिका' इत्यमरः । सृति--स्त्री - ९८३ - भाग २स्तो.
द्र० अयनशब्दः ।
* सरति अनया इति सृतिः ।
सृपाटिका - स्त्री- १३१७ - पक्षीनी यांय.
"ऋत्
द्र० चञ्चुशब्दः ।
* सपति चलति सृपाटी 'सृस्पेः कित्" ( उणा - १४६ ) के सृपाटिका ।
(सृपाटी) - स्त्री - १३१७-पक्षीनी यांय.
द्र० चञ्चुशब्दः । सृप्र-५--१०५-(शे.१२) - चंद्रमा.
द्र० अत्रिरजशब्दः ।
सृमर - ११०७ - (शे. १७३) पवन, वायु. द्र अनिलशब्दः ।
सेक-५-८३७-धी वगेरेथी अग्नि सिंयन
४२ते.
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544