Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रक्रियाकोशः
७७९
सूर्यजा
* सूयते इति सूनुः “सुवःकित्-" (उणा-७८८) | * सूर्यते प्रेयते वा सूरणः “चिक्कण"-(उणा--- इति नुः ।
१९०) इत्यणे निपात्यते । (सूनु)-स्त्री-५४२-पुत्री.
सूरत-५-३६९-हयातु. द्र० अङ्गजाशब्द ।
द्र० कृपालुशब्दः । सूनृत--.-८१-सत्य वयन.
* सुष्टु रमते कृपायां इति सूरतः “पुतपित्त'____ * सुनृतं प्रियं सत्यं च वचः ।
(उगा-२०४) इति तान्तो निपात्यते । सूनृत-न.-२६४-सत्य सने प्रिय क्यन.
सूरसूत-५-१०२-२५ण, (सूर्य सारथी). 1 प्रियसत्य ।
द्र० अनूरुशब्दः । * सुष्टु नृत्यति सतां मनोऽनेनेति सूनृतं स्था
* सरस्य सतः इति सरसतः योगिकत्वादविसारथि दित्वात् के "घच्युपसर्गस्य-" ॥३२॥८६॥ इति
रित्यादयः । बाहुलकाद् दीर्घः ।
सूरि-धु-३४१-५डित, विद्वान. सूनृत-न.-८६-शे. २)-क्ष्याण, शुभ.
5. अभिरूपशब्दः। द्र० कल्याणशब्दः ।
___ * सुवति संदेहं मूरि. "भूसूकुशि''-(उणासूप-पु-३९७-हाण.
६९३) इति रिक् । -प्रहित, सूद ।
'सूर्प'-.-१०१८-१५ ___ * सुन्वन्त्येनं इति सूपः “युसुरुतुच्युस्त्वादेरू
0 शूप', प्रस्फोटन । च्च” (उणां-२९७) इति पः, पुंस्ययं, क्लीबेऽपि
सूर्पकर्ण --१२१८-(श. 1७६).6120. वैजयन्ती, यदाह - 'सूपोऽस्त्री प्रहितं सुदः' इति ।
ट्र० अनकपशब्दः । सूप-पु-७२३-२सोध्यो.
(सूमि)-स्त्री-१४६४-सोनानी प्रतिमा. द्र० आरालिकशब्दः ।
द्र० अयःप्रतिमाशब्दः । ____ * सुनोत्यन्नं इति सूपः “युसुकु-" (उणा-२९७) (सूर्मी)-स्त्री-१४६४-सोदानी प्रतिभा. इति पः, ऊत्वं च ।
द्र० अयःप्रतिमाशब्दः । सूपकार-धु-७२३-२से यो.
* सरति सूमिः "सः-रूच्चातः"-(उणा-६८९) ट्र० आरालिकशब्दः ।
इतिमिः, यां सूर्मी, शोभना ऊर्मिरस्या इति बा। * सूपं करोति इति सूपकारः ।
सूर्य-पु-९५-१२०, स्य'. सूर-धु-३८-श्रीथुनाय म. ना पिता.
द्र० अंशुशब्दः । * तेजसा सूर इव इति सूरः ।
* सरति सुवति वा कर्मसु लोकानिति सूर्यः, सूर-धु-९६-सु.
"कुप्यभिध'-|५।१॥३९॥ इत्यादिना कृन्निपातः, द्र० अंशुशब्दः ।
सूर एव वा सूर्यः मादित्वाद्यः * सूते तेज इति सूरः “ऋज्यजि-" (उणा
सूर्यकान्त-पु-१०६७-भूयत मणि ३८८) इत्यादिना रूकू, तालव्यादिरित्यन्ये ।
द्र० दहनोपलशब्दः। सूरण-धु-१९८९-१२४.
* सूर्यस्य कान्तो वल्लभः इति सूर्यकान्तः । द्र० अर्शीघ्नशब्दः ।
। सूय जानी-१०८३-यमुना नही.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544