Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 488
________________ ७७८ अभिधानव्युत्पत्ति सूत-y-१०५०-पारे।. सूत्रकृत-.-२४३-भी गसूत्र. द्र० चलशब्दः । * सूचनात् सूत्र सूत्रेण स्वपरसमयसूचनेन कृतं * स्ते हेमायुषी इति सूतः, शिवात् प्रसूता वा।। इति सूत्रकृतम् । सूततनय---७११-४ रा. सूत्रकोण-पु.-२९४-(शे.८४)-3भ३. द्र० अङ्गराजशब्दः। 1 डमरुक । * सूतस्य तनयः इति सूततनयः । सूत्रधार-.-३३०-सूयन४२ ना[नाटनी लापाम] मूति-स्त्री-६-(प.)-न्यवाय श६ नावना२ र सूचक, 'स्थापक' [बीजदर्शक शे.६१.] । २१.हा.त. मात्मसुति. * सूत्र धरति इति सूत्रधारः । सूतिकागृह-न.-९९७ -- ५वावी वर. सूत्रवेष्टन-न.--९१३-१४४२. पशुवानु साधन. 0 अरिष्ट । * सूतिकार्य गृहं इति सूतिकागृहम् । त्रसर । * सूत्र वेष्टयते वानार्थमत्र इति मूत्रवेष्टनम् । सूतिमास-पु-५४१-प्रसवमास. 0 वैजनन, 'सूतिमास' । सूत्रामन्-पु-१७४-(शि. 13)-/t. * सूतेः प्रसवस्य मास: इति सूतिमासः तत्र | द्र० अच्युताग्रजशब्दः । "दशमे मासि सूते वै" इति श्रुतेः, सूद-पु-३९७-६. नवमे दशमे चाऽपि, प्रबलः सूतिमारुतैः । प्रहित, सूप। निःमार्यते बाण इव यन्त्रच्छिद्रण सज्वरः ॥ * सूद्यते इति सूदः। 'सूतिमास'-.-५४१-प्रसवमास. सूद-५-७२२-२सोध्यो . । मूतिमासू, वैजनन । द्र० आरालिकशब्दः । * सूदयति तन्दुलान् इति सूदः । सूत्थान-५-३८४-४क्ष, iशियार द्र० उष्णशब्दः । सूदशाला-स्त्री-९९८-२सोई * सुष्टु उत्थानमुद्योगोऽस्य इति सूत्थानः। द्र० पाकस्थानशब्दः । सूत्र (म.व.)--.-२४६-६ष्टवान पांयी नीले * मूदानां शाला इति सूदशाला । प्रा२. सूदाध्यक्ष-.-७७२-मोटो रसाः गो. ___* सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि । । 0 पौरोगव । सूत्र--.-२५४-विषयाने भे॥ ४२ ॥२, सुयना ४२नार * सूदानामध्यक्षः इति सूदाध्यक्षः । सूत्र-(म.व.)-५-९१३-सूत२. सून-न.-११२५-०५. । तन्तु । द्र० कुसुमशब्दः । * सूयते पट एभिः इति मूत्राणि पुक्लीबलिङ्गः, * सूयते स्म इति सूनम् । "सूसूखनि-"(उणा-४४९) इति कित् त्रः, मुच्यते सूना-स्त्री-९३०-५शुने सानु स्थान. एभिरिति वा। * सुन्वन्त्यस्यां इति सूना “सोरूच"-(उणासूत्रकण्ठ-५-८१२--प्रामा २६३) इति नः, पशूनां घातस्थानम । ट्र० अग्रजन्मन्दाब्दः । सूनु-y-५४२-पुत्र. * सूत्रं यज्ञोपवीतं कण्टेऽस्य इति सूत्रकण्ठः। ४० अङ्गजशब्दः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544