Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सुशमन्
* शोभनं व्रतमस्याः इति सुत्रता सुशीलेत्यर्थः । सुशर्मन्-५-८९-(शे.७) - १० अारना ते नाभ ના ગદેવતા.
सुशीम - ५ - १३८५ - शीतण.
द्र० जडशब्दः ।
* सुष्ठु श्यायते सुशीमः सुप्रीमोऽपि । सुषम-न.-१४४४-सुंदर, मनोहर
द्र० अभिरामशब्दः ।
* सुष्ठु समं सुषम, शोभना समाऽत्रेति वा लक्षणया चारु "निदु: सुवेः समस्तेः - " || २|३| ५६|| इति षत्वम् ।
सुषमदुःषमा - स्त्री - १३० - त्रीलेखा, रझेडाडाडी સાગામ પ્રમાણ.
* दुष्टाः समा अस्यां दुःषमा, सुषमा चासौ दुःषमाचमुषमदुःषमा, सुषमाऽनुभावबहुला, अलदुःषमानुभावेत्यर्थः, तदाख्यस्तृतीयोऽर ते द्वे सागरोपमकोटिकोट्यौ ।
(सुषमाशेषमा) - स्त्री - १२९ - पड़े मारे। ४ अ. डा. साग. प्रभाणु.
एकान्तसुषमा ।
सुषमा - स्त्री - १२९ -श्रीलेखा 3 डी . सा.
प्रभालु.
सुषमा स्त्री - १५१२ - अत्यन्त शोला.
* शोभाऽतिशयवती सुष्ठु समा सुषमा, “निदुःसुवेः-”||२|३|५६ ।। इति पत्त्रम् । 'सुषवी' - स्त्री - ११८८ - अरेली. द्र० कटिल्लकशब्दः । 'सुषि' - स्त्री - १३६३ - छिद्र.
द्र० अन्तरशब्दः ।
'सुषिम' - त्रि. - १३८५ - शीतस्पर्श, डु
द्र० जडशब्दः ।
'सुषिर' - न. - १३६३-छिद्र.
द्र० अन्तरशब्दः ।
(सुषिर ) - स्त्री - २८७ - वासणी वगेरेवा.
Jain Education International
७७६
शुषिर ।
सुषोम-५- १३८५ - (शे. १२६) - शीतल.
द्र० जडशब्दः ।
सुषेण - ५ - २१९ - (शे. ७०)- विष्णु.
अभिधानम्युत्पत्ति
द्र० अच्युतशब्दः ।
सुष्ठु - अ. - १५३५- अतिशय. द्र० अतीवशब्दः ।
* शोभनं तिष्ठतीति सुष्ठु, "दुःस्वप - " ( उणा७३२ ) इति किदु:, भीरुष्ठानादित्वात् षत्वं यथा"सुष्ठु खल्विदमुच्यते" ।
सुष्ठु - अ.- १५४२- (शे. २०२ ) - सा.
सुष्वाप - ५ - - ३१३ - ( शे.- ५०) - अधिनिद्रा. सुप्त, [सुखसुप्तिका शे. - ९०] । सुसंस्कृत - 1. -४९१ संस्थारित अन्न, व अन्न वगेरे.
प्रयस्त ।
* सुष्ठु संस्कृत इति सुसंस्कृतम् । सु ( सम्पन्न ) - १. १९८३ - भसोलु. द्र० आवसितशब्दः ।
'सुसवी' - स्त्री - १९८८-अनान, अरेली. द्र० कटिल्लक शब्दः ।
सुसीमा - स्त्री - ३९ - श्री पद्मग्रल स्वामी ल.नी भाता. * शोभना सीमा मर्यादा अस्याः इति मुसीमा । सुस्मिता - स्त्री - ५०७ -स्त्री.
द्र० अलसेक्षणाशब्दः ।
* शोभन स्मितमस्याः इति सुस्मिता, अत्र शोभनत्वेन स्मितक्रिया विशेषिता । सुहस्तिन- ५ - ३४-मील हरापूर्वी.
सुहित ५-४२६- तृत, धरायेस.
द्र० आघातशब्दः ।
* सुष्ठु दधाति स्म इति सुहितः । सुहृद्-५-७१४-रान्नयना सातसंग पैडी त्रीनु
संग.
* सुहृद् मित्रम् ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544