________________
सुशमन्
* शोभनं व्रतमस्याः इति सुत्रता सुशीलेत्यर्थः । सुशर्मन्-५-८९-(शे.७) - १० अारना ते नाभ ના ગદેવતા.
सुशीम - ५ - १३८५ - शीतण.
द्र० जडशब्दः ।
* सुष्ठु श्यायते सुशीमः सुप्रीमोऽपि । सुषम-न.-१४४४-सुंदर, मनोहर
द्र० अभिरामशब्दः ।
* सुष्ठु समं सुषम, शोभना समाऽत्रेति वा लक्षणया चारु "निदु: सुवेः समस्तेः - " || २|३| ५६|| इति षत्वम् ।
सुषमदुःषमा - स्त्री - १३० - त्रीलेखा, रझेडाडाडी સાગામ પ્રમાણ.
* दुष्टाः समा अस्यां दुःषमा, सुषमा चासौ दुःषमाचमुषमदुःषमा, सुषमाऽनुभावबहुला, अलदुःषमानुभावेत्यर्थः, तदाख्यस्तृतीयोऽर ते द्वे सागरोपमकोटिकोट्यौ ।
(सुषमाशेषमा) - स्त्री - १२९ - पड़े मारे। ४ अ. डा. साग. प्रभाणु.
एकान्तसुषमा ।
सुषमा - स्त्री - १२९ -श्रीलेखा 3 डी . सा.
प्रभालु.
सुषमा स्त्री - १५१२ - अत्यन्त शोला.
* शोभाऽतिशयवती सुष्ठु समा सुषमा, “निदुःसुवेः-”||२|३|५६ ।। इति पत्त्रम् । 'सुषवी' - स्त्री - ११८८ - अरेली. द्र० कटिल्लकशब्दः । 'सुषि' - स्त्री - १३६३ - छिद्र.
द्र० अन्तरशब्दः ।
'सुषिम' - त्रि. - १३८५ - शीतस्पर्श, डु
द्र० जडशब्दः ।
'सुषिर' - न. - १३६३-छिद्र.
द्र० अन्तरशब्दः ।
(सुषिर ) - स्त्री - २८७ - वासणी वगेरेवा.
Jain Education International
७७६
शुषिर ।
सुषोम-५- १३८५ - (शे. १२६) - शीतल.
द्र० जडशब्दः ।
सुषेण - ५ - २१९ - (शे. ७०)- विष्णु.
अभिधानम्युत्पत्ति
द्र० अच्युतशब्दः ।
सुष्ठु - अ. - १५३५- अतिशय. द्र० अतीवशब्दः ।
* शोभनं तिष्ठतीति सुष्ठु, "दुःस्वप - " ( उणा७३२ ) इति किदु:, भीरुष्ठानादित्वात् षत्वं यथा"सुष्ठु खल्विदमुच्यते" ।
सुष्ठु - अ.- १५४२- (शे. २०२ ) - सा.
सुष्वाप - ५ - - ३१३ - ( शे.- ५०) - अधिनिद्रा. सुप्त, [सुखसुप्तिका शे. - ९०] । सुसंस्कृत - 1. -४९१ संस्थारित अन्न, व अन्न वगेरे.
प्रयस्त ।
* सुष्ठु संस्कृत इति सुसंस्कृतम् । सु ( सम्पन्न ) - १. १९८३ - भसोलु. द्र० आवसितशब्दः ।
'सुसवी' - स्त्री - १९८८-अनान, अरेली. द्र० कटिल्लक शब्दः ।
सुसीमा - स्त्री - ३९ - श्री पद्मग्रल स्वामी ल.नी भाता. * शोभना सीमा मर्यादा अस्याः इति मुसीमा । सुस्मिता - स्त्री - ५०७ -स्त्री.
द्र० अलसेक्षणाशब्दः ।
* शोभन स्मितमस्याः इति सुस्मिता, अत्र शोभनत्वेन स्मितक्रिया विशेषिता । सुहस्तिन- ५ - ३४-मील हरापूर्वी.
सुहित ५-४२६- तृत, धरायेस.
द्र० आघातशब्दः ।
* सुष्ठु दधाति स्म इति सुहितः । सुहृद्-५-७१४-रान्नयना सातसंग पैडी त्रीनु
संग.
* सुहृद् मित्रम् ।
For Private & Personal Use Only
www.jainelibrary.org