Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 484
________________ -- - -- - . . - . - सुरपणि का ७७४ अभिधानव्युत्पत्तिसुरपणिका-स्त्री-११३४-पुन्नागनु आ3. सुरा-स्त्री-९०३-मदिरा, ३. 1 पुन्नाग। द्र० अब्धिजाशब्दः । * सुरप्रियाणि पर्णानि सन्त्यस्यां इति मुर * सुरति उद्दीप्यते इति सुरा, सूयते परिवास्यते पर्णिका । वा "ऋज्यजि-"(उणा-३८८) इति कित्रः । सुरभि-y-१५६-सततु. सुराचार्य-पु-११८-१९२५ति, गु. द्र० इष्यशब्दः । ट्र० आङ्गिरसशब्दः । * सुष्ट रभते इति सुरभिः पुसि, “नाम्यु-" * सुराणां आचार्यः इति सुराचार्यः यौगिकत्वा(उणा-६०९) इति बहुवचनात् किदिः । द्देवगुरुरित्यादयः । सुरभि-स्त्री-१२६५--गाय. सुराजीधिन्-५-९०१-४ा, मशिवेयना२. 5. अध्न्याशब्दः । द्र० आसुतीबलशब्दः । * सुष्टु रभते इति सुरभिः “पदिपठि"-(उणा * सुरया जीवति इति सुराजीवी । ६०७) इति इ., आगमस्यानित्यत्वात् "रभोऽपराआशवि-"॥४।४।१०२।। इति नागमाभावः । | सुरारि (म०५०)--२३८-असु२. सुरभि-स्त्री-१३९०-सुगय. द्र० असुरशब्दः । द्र० गन्धशब्दः । * सुराणामरयः इति सुरारयः । * सुष्टु रभते इति सुरभिः । सुरालय-पु-८७-२०. 'सुरमि'-स्त्री-११५२-२३. द्र. ऊर्ध्व लोकशब्दः । द्र० गजप्रियाशब्दः । * सुराणामालय आवासः इति सुरालयः । 'सुरभी'-स्त्री-११५२ - २३. सुरालय-पु-११०७-(शे.-1७1)-44न, वायु. द्र० गजप्रियाशब्दः । द्र० अनिलशब्दः । (सुरयान) 1.-८९-हेवविभान. सुरावारि--१०७५-३नी समुद्र द्र० विमानशब्दः। - (सुरोद)। * सुरा वारि यस्य स सुरावारिः । सुरर्षभ-यु-१७३-5-द. ट्र० अच्युताग्रजशब्दः। सुरावृत्त-५-९८-(श.-10)-सूर्य. * सुराणामृषभः इति सुरर्षभः । द्र० अंशुशब्दः । सुरवेला-स्त्री-१०८६-(श.१९८)-तनामनी नही.. सुरुङ्गा-स्त्री-९८५-सु२-(पृथ्वीनी सरनो [सुनन्दिनी शे.१९८] । शूढभाग). 0 सन्धिला, 'सुरङ्गा,' सन्धि-शि.८] । सुरस--.-६२३ -४५. (यनी मरने भण * सरत्यनया इति सुरङ्गा, “सर्तेः सुर्च"आरना मांस ) (उणा-१०८) इत्युङ्गः । द्र० बुक्कशब्दः। सुरूहक-पु-१२४० --गये। वे यो. . (सुरस्त्री)-स्त्री-१८३-८२१. _* सुखेन रोहति इति सुरूहकः । द्र० अप्सरसशब्दः। (सुरेश)-यु-१७३-न्द्र. (सुरस्त्रीश)--१७३-द. द्र० अच्युताग्रजशब्दः । द्र० अच्युताग्रजशब्दः । सुरोत्तम-पु-२१९-(शे. ७३)-विपY. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544