________________
--
-
--
-
.
.
-
.
-
सुरपणि का
७७४
अभिधानव्युत्पत्तिसुरपणिका-स्त्री-११३४-पुन्नागनु आ3. सुरा-स्त्री-९०३-मदिरा, ३. 1 पुन्नाग।
द्र० अब्धिजाशब्दः । * सुरप्रियाणि पर्णानि सन्त्यस्यां इति मुर
* सुरति उद्दीप्यते इति सुरा, सूयते परिवास्यते पर्णिका ।
वा "ऋज्यजि-"(उणा-३८८) इति कित्रः । सुरभि-y-१५६-सततु.
सुराचार्य-पु-११८-१९२५ति, गु. द्र० इष्यशब्दः ।
ट्र० आङ्गिरसशब्दः । * सुष्ट रभते इति सुरभिः पुसि, “नाम्यु-"
* सुराणां आचार्यः इति सुराचार्यः यौगिकत्वा(उणा-६०९) इति बहुवचनात् किदिः ।
द्देवगुरुरित्यादयः । सुरभि-स्त्री-१२६५--गाय.
सुराजीधिन्-५-९०१-४ा, मशिवेयना२. 5. अध्न्याशब्दः ।
द्र० आसुतीबलशब्दः । * सुष्टु रभते इति सुरभिः “पदिपठि"-(उणा
* सुरया जीवति इति सुराजीवी । ६०७) इति इ., आगमस्यानित्यत्वात् "रभोऽपराआशवि-"॥४।४।१०२।। इति नागमाभावः । | सुरारि (म०५०)--२३८-असु२. सुरभि-स्त्री-१३९०-सुगय.
द्र० असुरशब्दः । द्र० गन्धशब्दः ।
* सुराणामरयः इति सुरारयः । * सुष्टु रभते इति सुरभिः ।
सुरालय-पु-८७-२०. 'सुरमि'-स्त्री-११५२-२३.
द्र. ऊर्ध्व लोकशब्दः । द्र० गजप्रियाशब्दः ।
* सुराणामालय आवासः इति सुरालयः । 'सुरभी'-स्त्री-११५२ - २३.
सुरालय-पु-११०७-(शे.-1७1)-44न, वायु. द्र० गजप्रियाशब्दः ।
द्र० अनिलशब्दः । (सुरयान) 1.-८९-हेवविभान.
सुरावारि--१०७५-३नी समुद्र द्र० विमानशब्दः।
- (सुरोद)।
* सुरा वारि यस्य स सुरावारिः । सुरर्षभ-यु-१७३-5-द. ट्र० अच्युताग्रजशब्दः।
सुरावृत्त-५-९८-(श.-10)-सूर्य. * सुराणामृषभः इति सुरर्षभः ।
द्र० अंशुशब्दः । सुरवेला-स्त्री-१०८६-(श.१९८)-तनामनी नही..
सुरुङ्गा-स्त्री-९८५-सु२-(पृथ्वीनी सरनो [सुनन्दिनी शे.१९८] ।
शूढभाग).
0 सन्धिला, 'सुरङ्गा,' सन्धि-शि.८] । सुरस--.-६२३ -४५. (यनी मरने भण
* सरत्यनया इति सुरङ्गा, “सर्तेः सुर्च"आरना मांस )
(उणा-१०८) इत्युङ्गः । द्र० बुक्कशब्दः।
सुरूहक-पु-१२४० --गये। वे यो. . (सुरस्त्री)-स्त्री-१८३-८२१.
_* सुखेन रोहति इति सुरूहकः । द्र० अप्सरसशब्दः।
(सुरेश)-यु-१७३-न्द्र. (सुरस्त्रीश)--१७३-द.
द्र० अच्युताग्रजशब्दः । द्र० अच्युताग्रजशब्दः ।
सुरोत्तम-पु-२१९-(शे. ७३)-विपY.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org