________________
प्रक्रियाकोशः
७७३
सुरपथ
--..-mona
manumunana
"गृह्णन् भूमि सुखेनाभूत्,
सुभूमो नामतस्ततः ।" सुम-.-११२४-पुष्य.
द्र० कुसुमशब्दः ।
* सुष्ठु माति इति सुमंसूते फलमिति “रुक्मग्रीष्म-" (उणा-३४६) इति मे निपात्यते । सुमति-धु-२६-ते नामना पायमा तीय"४२.
* शोभना मतिरस्य इति सुमतिः, यद्वा गर्भस्थे जनन्या: सुनिश्चिता मतिरभूदिति सुमतिः । सुमति-धु-५२-मध्यावीशीना १3 मा लगवान.
* शोभना मतिरम्य इति सुमतिः। सुमधुर--२६६-मत्यन्त मधुर। ६.
D सान्त्व।
* सुष्टु मधुर इति सुमधुरम् । सुमन-५-११७४-.
0 गोधूम।
* सुष्टु मन्यते इति सुमनः अच् । सुमनस्-'-८८-हेव.
द्र० अमरशब्दः ।
* शोभनं मना येषां ते सुमनसः सकल्पमात्रण लब्धसिद्धित्वात् मलिनसङ्कसाभावाद्वा सुष्टु मान्यन्ते इति वा “विहायस्सुमनसू"-(उणा-९७६) इत्यसन्तो निपात्यते। सुमनसू-न-(०५.4.)-११२५-५.
द्र० कुसुमशब्दः ।
* सुष्ठु मान्यते पूज्यते आभिः इति सुमनसः स्त्रीलिङ्गी वा बहुवचनान्तश्र “विहायस्सुमनस्-" (उणा९७६) इत्यसि निपात्यते । 'सुमनस्'-.-११४७ यभेदी.
द्र० जातिशब्दः। (सुमनस)-.-९४-७४ श्रेय देव. 'सुमना-स्त्री-११४७-यमी.
द्र० जातिशब्दः । सुमित्र-धु-३८-श्री मुनिसुव्रत स्वामी म. ना पिता.
... |
* शोभनानि मित्राणि अस्य इति सुमित्रः । सुमित्रभू---६९२-१२ यवती.
० सगर ।
* सुमित्रविजयाद् भवति इति सुमित्रभूः । सुमेरु-पु-१०३२-सुमेरु ५वत.
द्र० कर्णिकाचलशब्दः ।
* सुमेरुमें रोरभिन्नार्थः इन्द्रो महेन्द्रवत् । सुयशम्म्-स्त्री-४०-श्री मन तनाय नी भाता.
* शोभनं यशोऽस्याः इति सुयशाः । सुयामुन-.-२१९-(शे. ७६)-विष्णु.
द्र० अच्युतशब्दः। सुर-(प.प.)- --८८-हेव,
द्र० अमरशब्दः ।
* सुरत् ऐश्वर्यदीप्त्योः , सुरन्तीति सुराः, "नाम्यु"-॥५।१।५४॥ इति कः, सुन्वन्तीति वा 'ऋज्यजितञ्चि-” (उणा-३८८) इत्यादिना कित् रः, सुष्टु राजन्त इति वा, "क्वचित्"-1५।१।१७१।। इति डः, सुराएषामस्तीति वा “अभ्रादिभ्यः" ||७२। ४६॥ इत्यप्रत्ययः, यतोऽधिजा सुरा तैः पीतेति प्रसिद्धिः । 'सुरङ्गा'-स्त्री-९८५-सुरंग
सुरुङ्गा, सन्धिला, [सन्धि शि. ८६] । सुरज्येष्ठ-पु-२१३-थमा.
द्र० अजशब्दः।
* सुराणां ज्येष्ठः इति सुरज्येष्ठः । (सुरण)-पु-१९८९-९२ ४-६.
। अर्शोधन, सूरण, कन्द । सुरत-न.-५३६-आमही.
द्र० कामकेलिशब्दः।
* सुख रमन्तेऽत्र शोभनं रतं वा सुरतम् । सुरपति-धु-१८-(प.) न्द्र. सुरपथ-५-१६३-माश.
ट्र० अनन्तशब्दः।
*सुराणां देवानां पन्थाः इति सुरपथः यौगिकत्वात् देववत्म।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org