________________
सुपथिन्
७७२
अभिधानव्युत्पत्ति* सुन्दः सौत्रः, सुन्दन्त्येनां सुन्दरी "ऋच्छि- | मसव. चटि"- (उणा-३९७) इत्यरः, मुष्ठ आद्रियते वा * शोभना प्रभाऽस्य इति सुप्रभः । पृषोदरादित्वात् ।
सुप्रयुक्तशर---७७२-माए सारी शते वा५२॥ सुपथिन्-'-९८४-स, साशरस्ता.
नागना२. - सत्पथ, अतिपथिन् ।
0 कृतहस्त, कृतपुत। ___पृजितः पन्थाः सुपन्थाः पृजास्वते: प्राक्--
* सुष्ट प्रयुक्तो व्यापारितः शरोऽनेन इति टात्" ॥७३॥७२॥ इति समासान्तनिषेधः ।
सुप्रयुक्तशरः । सुपण'-५-२३१-२३५क्षी.
सुप्रलाप-पु-२७६-सा३क्यन. द्र० अरुणावरजशब्दः ।
1] सुवचन । शोभनानि स्वर्ण मयत्वात पर्णान्यस्य इति
* सुष्ट प्रलपनं इति मुप्रलापः । सुपण': । 'सुपर्णक'-.-११४०-२मागी.
सुप्रसन्न --१९०-(शे. ४)- रहेव. द्र० आरग्वधशब्दः ।
द्र० इच्छावसुशब्दः। सुपर्णकुमार-पु-९०-व्यायामापति देव. सुप्रसाद-५-२००-(शे. ४२)-४२. सुपर्वन्-५-८८-हेव.
द्र० अहहासिन्शब्दः । द्र० अमरशब्दः ।
सुभग-५-४४८-३पाणी. * शोभन पर्व चरितमुत्सवो वा येषां ते
चक्षुष्य । सुपर्वाणः ।
* शोभनो भगो रूप श्रीर्वा यस्य स इति सुपाव--२७-सातमा तीथ"७२ भगवान. सुभगः । * शौभनौ पार्शवस्य इति सुपाव':, यद्वा गर्भस्थे
सुभग-५-२८०--(शे.४३)-२७२. भगवति जनन्यपि सुपार्धाऽभूदिति सुपार्श्व:।
द्र० अट्टहासिन्शब्दः । सुपाश्व'क-५-५३-आती योवाशीना श्रीग सुभटध्वनि-पु-१४०४-युमटी ने युमा लगवान.
मोखावते. * शोभनौ पाश्वौं' अस्य सुपाव':, स्वार्थिके के
- क्रन्दन। सुपावकः।
सुभद्र-पु-२१९-(शे. १५)-विषY. सुप्त-न.-३१३-अधिनिद्रा
द्र. अच्युतशब्दः । 0 [सुप्वाप, सुखसुप्तिका शे...] । सुभद्रेश-पु-७०९-मन. * स्वपनं सुप्तम् ।
द्र० अर्जुनशब्दः। सुप्त-.-४४३- सूतली.
* सुभद्रायाईशः पतिः इति सुभद्रेशः । 0निद्राण, शयित ।
'सुभिक्षा-श्री-११५०-धावी. * स्वपिति स्म सुप्तः ।
द्र० धातकीशब्दः । प्रतिबद्ध)--९४-मीजय देव.
सुभूम-५-६९३-43मा वती'. सुपतीक-५-१७०-सभा . *योभनानि प्रतीकानि अङ्गानि अस्य इति
0 कात वीर्य । सुप्रतीकः।
* सुण्ठ जातमात्रेण सुखेन गृहीता भूमिरनेन सुप्रभ-पु-६९८-यो। वासुदे॒वना भोट मा, | पृषोदरादित्वात् सुभूमः यदघोयामः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org