________________
सुन्दरी
प्रक्रियाकोशः सदर्शन-५-६९८-पायमा वासुदेवना मोटामा | सुधास्रवा-स्त्री-५८५-५३०मी. ॐ शोभनं दर्शनमस्य सुदर्शनः ।
द्र० गलशुण्डिकाशब्दः । सुदर्शन--.-१७८-(शे.-३५)न्द्रनी नगी. ___ * सुधाममृतकलां स्रवति इति सुधारवा । 0 अमरावती ।
(सुधासू )--१०४-य. सुदर्शन-धु-१३३५- (शे.- 1४५)-[॥१५क्षी.
द्र० अत्रिदृग्जशब्दः । द्र० गृनशब्दः।
सुधाहृत्-५-२३१-१२.४५क्षी. . (सुदर्शन)--९४-नवी पहेला अंवेयर देव. | द्र. अरुणावरजशब्दः ।। सुदाय--५२०-वनकोरे प्रसने रातो यांसो.] * सुधां हृतवान् इति सुधाहृत् ।
0 योतक, हरण, [दाय-शि.४२] । । सुधी-५-३४१-विहान. * सुष्टु दीयते सुदायः दाय इत्येके यच्छाश्वतः- द्र. अभिरूपशब्दः ।
“यौतकादि धन दायो दयो दानमुदाहृतम्” इति । __* सुष्टु दधाति ध्यायति वा सुधीः "दिद्यदृत्" सुदारु-५-१०३१-सुधा३ नाभन सायस यत. ॥५।२।८३॥ इति साधुः, शोभना धीरस्येति वा । - पारियात्रक।
सुनन्दा-स्त्री-२०५-(शे.--५८) पावती. * शोभनानि दारूण्यस्मिन् इति सुदारुः ।
ट्र० अद्रिजाशब्दः । सुधन्वन्-५-२१९-(श.७४)-वि, नारायण
सुनन्दिनी-श्री-१०८६-(शे.--1६४)-सुरवेशानी द्र० अच्युतशब्दः ।
- सुरवेला । सुधमन्--३२-पायमा गयर.
सुनाभ-१०२८-हिमालयन पुत्र * शोभनो धर्मोऽस्य इति सुधर्मा, अग्निवैश्य
O हिरण्यनाभ, मैनाक । गोत्रजः "द्विपदाद्धर्मादन्-" ||७३।१४१॥ इत्यन्--
* शोभना नाभिरस्य इति सुनाभः । समासान्तः ।
(सुनासीर)---१७२-४न्द्र. सुधर्मन्-स्त्री-१७८-देवसमा.
द्र० अच्युताग्रजशब्दः । * इन्द्रस्य पर्षत् शोभना धर्माऽस्यां इति सुधर्मा सुनिश्चित--.-१४९१-सारी रात निश्चित यो यल्लक्ष्यम्- सुधर्माऽनवमापुरी ।
। संशित । सुधा-स्त्री-८९-अभूत, देवानासाह.२.
* सुष्टु निश्चितो स्म इति सुनिश्चित, सुष्ठु: द्र. अमृतशब्दः ।
निश्चितमस्य वा । * सुष्टु धीयते पीयत इति सुधा "उपसर्गा- सुनिश्चित-५-२३५-(श.-८१)-४६, सुगत. दातः” ।।५।३।११०।। इत्यङ् ।
द्र० अद्वयशब्दः । (सुधांशु)-पु-१०५-य.
सुन्दर--.-१४४५-९६२, सा३: । द्र. अत्रिग्जशब्दः।
द्र० अभिरामशब्दः ।
* "सुन्दः सौत्रः" सुन्दति इति सुदरम्', 'ऋच्छि... सुधाकण्ठ-धु-१३२१-(श.४०)-यक्ष.
चटि'-(उणा-३९७) इत्यरः, सुष्ठु नन्दयतीति नरुक्ताः । द्र० कलकण्ठशब्दः । सुधाभुज-पु-८८-हे.
सुन्दरी-स्त्री-५०५-२त्री. द्र. अमरशब्दः ।
द्र० अङ्गनाशब्दः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org