________________
सुखवच'क
७७०
अभिधानव्युत्पत्ति
सुव्रता ।
आदित्यसूनु । * सुखेन दुह्यते इति सुखदोह्या ।
* शोभना ग्रीवाऽस्य इति सुग्रीवः । सुखवचक-५-९४५-साभार.
सुग्रीवाग्रज-५-७०४-(शि-१८)-वाली. द्र० कापोतशब्दः ।
द्र० इन्द्रसुतशब्दः । * सुग्वाय वर्च ते इति सुग्ववर्चकः ।
सुचरित्रा-स्त्री-५२८-पतिव्रता स्त्री. सुखसुप्तिका-स्त्री-३१३-(शे-८०)-माधे
द्र० एकपत्नीशब्दः । निद्रा.
* शोभन चरित्रमस्याः इति सुचरित्रा । । सुप्त, [सुष्वाप शे-८ ] ।
सुत---५४२--पुत्र. सुखोत्सव-.-५५६-(शे.११७)-11, २मत.
द्र० अङ्गजशब्दः । ___ द्र० कुदनशब्दः ।
* सुनोति इति सुतः “मुसितनी"-(उणा-२०३) सुगत-५-२३२-मुद्ध, सुगत.
इति कित् तः । द्र० अद्वयशब्दः ।
सुता)-स्त्री-५४२-पुत्री. * "सवे गत्यर्था ज्ञानार्थाः' इति शोभनं गत |
द्र० अङ्गजाशब्दः। शानमस्य इति सुगतः ।
सुतारका-स्त्री-४४-श्री सुविधिनाय भा. नी. सुगन्धक-धु-११९०-४ी , तमालपत्र.
शासना . द्र० कको टकशब्दः ।
- [सुतारा शि०-४] । * सुष्ठ गन्धयते इति सुगन्धकः ।
* झोभना तारका अस्याः इति सुतारका, सुगन्धि-स्त्री-१३९१-सारी, श.
सुतारेत्यपि । द्र. आमोदिनशब्दः ।
सुतारा-स्त्री-४४-(शि०-४)-श्री सुविधिनाथ * शोभनो गन्धोऽस्य इति सुगन्धिः द्वौ द्वौ भिन्ना--
मानी शासन वी. र्थावित्यन्ये ।
सुतारका । सुगन्धिक-पु-११६९-सुगघीयोमा.
सुतेजस-धु-५१- योविशिना१०मांगवान. 1 महाशालि ।
* शोभनममाहूलादकत्वात् तेजोऽस्य इति मुतेजाः । * शोभनो गन्धोऽस्य इति सुगन्धिः, “सुपूत्यु-'' |
सुत्रामन्-पु-१७२-5. ॥७॥३।१४४॥ इतिइत्समासान्तः, के सुगन्धिकः ।
द्र० अच्युताग्रजशब्दः । सुगन्धिक-धु-१२८५-(शे० ८५ -सि.
* सुष्टु त्रायते इति सुत्रामा मन् , शोभन त्राम द्र० इभारीशब्दः ।
बलमस्य वा, बाहुलकाद् दीर्घत्वे मूत्रामाऽपि । सुगृह--१३४१-सुधरी पक्षी.
सुदर्शन-धु-३८-श्री सरनाथ ल. ना पिता 0 चञ्चुसूचिक ।
* शोभनं दर्शनमस्य इति सुदशनः । * शोभन गृहमस्य इति सुग्रहः ।
सुदर्शन-धु-२२२-विपशुनु यहे. सुग्रीव -५-३७-श्रीसुविधिनायम.ना पिता.
____ * सुखेन दृश्यते इति सुदर्शनः "शास्युधि"* शोभना ग्रीवाऽस्य इति मुग्रीवः ।
।।५।३।१४१।। इत्यनः पुंलिङ्गोऽयम् , वाचस्पतिस्तुसुग्रीव-धु-७०५-सुश्रीव.
"चक्र सुदर्शनोऽस्त्रियाम्" इत्याह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org