Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 499
________________ प्रक्रियाकोशः ७८९ स्थाण्डिल * स्त्रीधर्मो रजोऽस्त्यस्याः इति स्त्रीधर्मिणी । * तिष्ठति इति स्थपुटम् , “नकुट"-(उणास्त्रीपुस-(६.५.)--'-५३८-२त्री पुषनु ने. १५५) इत्युटे निपात्यते । 1 द्वन्द्व, मिथुन । स्थल-न.-९४० --अकृत्रिम भूमि स्थान. * स्त्री च पुमांश्च इति स्त्रीपुसौ "स्त्रियाः" 1 स्थली । ॥७।३।९६॥ इत्यत्समासान्तः । * स्थलति इति स्थलम, तिष्ठन्त्यस्मिन्निति वा स्थगन-.-१४७७-माछाहन. "स्थो वा" (उणा-४७३) इति किदलः । द्र० अन्तर्दाशब्दः । स्थलशृङ्गाट-पु-११५६-५३. * स्थग्यते इति स्थगनम् । द्र० गोक्षुरशब्दः । स्थगित-न.-१४७६-८ आये * स्थलस्य श्रङ्गाटः इति स्थल अङ्गमटतीति वा ट्र० अन्तर्हितशब्दः । स्थलश्रृङ्गाटः । * स्थायते इति स्थागतम् । (स्थला)-स्त्री-९४०-कृत्रिम भूमि. स्थगी-स्त्री-७१८-पानहानी. स्थली-२त्री--९४०.पाणी विनानी त्रिम भूमि. 0 ताम्बूलकरङ्क । 0 स्थली । * स्थग्यतेऽनया इति स्थगी । * स्थली अकृत्रिमा चेत् “भाजगोग"-१२।४ स्थण्डिल-न.-८२४-यशनी २५२३ भूमि. ।३०॥ इति डीः, कृत्रिमा तु स्थला । 0 चत्वर । स्थविर-पु-२११-मा. * पणार्थमसंस्कृता भूमिः 'स्थलस्थाने' स्थलन्ति द्र० अजशब्दः । तिष्ठन्त्यत्र इति स्थण्डिल, "स्थण्डिलकपिल"-'उणा * स्थविरः पुराणपुरुषत्वात् । ४८४) इतीले निपात्यते । स्थविर-धु-३३९-५२, ६. स्थाण्डलशायिन्-धु-८१०-भूमि५२ सुध २उना२. द्र० जरत्शब्दः । । स्थाण्डिल । * यौवनमतिक्रम्य तिष्ठति इति स्थविरः, "स्थ* स्थण्डिले शेते इति स्थण्डिलशा विरपिठिर"-(उणा-४१७) इतीरान्तो निपात्यते । भीक्ष्ण्ये" ॥५।१।१५७॥ इति णिन् । स्थाणु-पु-१९५-२३२. स्थपति-पु.-८१८-२५तिस नामनो यज्ञ द्र० अट्टहासिन्शब्दः । ४२ना२. * तिष्ठति शाश्वतं इति स्थाणुः “अजिस्था" - गीःपतीष्टिकृत् । (उणा--७६८) इति णुः । * बृहस्पतिसवेन हेतुना स्थापयति इति स्थपतिः। स्थाणु-पु.--.-११२२-वृक्षनु हुड. स्थपति-पु-९१७-सुथार. - ध्रुवक, (ध्रुव), शकु । द्र० काष्ठतक्षन्शब्दः । ___* तिष्ठतीति स्थाणुः पुंक्लीबलिङ्गः "अजिस्था''.. * स्थापयति इति स्थपतिः । (उणा-७६८) इति णुः । स्थपुट-.-१४६८-विषम सनेहनत. स्थाण्डिल-पु-८१०--भूमि ७५२ सुध २९ना२. 0 विषमोन्नत । B स्थण्डिलशायिन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544