________________
प्रक्रियाकोशः
हृषीक
___* हरति मनः इनि हृद नपुसकः "बहुलम्" | * हृदयङ्गमता हृदयगायत्वम् । ।।५।१२।। इति दुक ।।
हृदयस्थान- ६०२-७ती. हृद--.-६२३-६यनी २६२नो मन माने!
द्र० उरसूशब्द:। भांसपि.
* हृदयस्य बुक्कयोः स्थान इति हृदयस्थानम । द्र बुक्कशब्दः । * हियते इति हृद।
हृदयालु-पु-३४५-परि५७१ मानवा.
द्र० चिहपशब्दः । हृद-न.--१३६९-मन, चित्त.
* प्रास्त हृदयं मनोडस्त्यम्य इति हृदयाल: द्र० अन्तःकरण शब्दः ।
"कृपाहृदयालः" ।।७।२।४२।। उत्यादः । ___ * द्वियने विषयः इनि हत् "बद्दलम' ।।५।१।२।।
(हृदयेश)-'-', १६-५ति. इति दुक ।
द्र. कान्तराद्धः । हृदयवक्त्रावर्तिन-५---१२३६ -१य, ५२
* हृदयस्य इष्टः इति हृदयेगः । પ્રશસ્ત આવવાળે છેડે. O श्रीवृक्षकिन् ।
हृदयेशा-स्त्री-, १६-५ना. * हृदय वक्त्रे च प्रशस्ता रोमावर्ताः मन्त्यस्य
ट्र० कान्ताशब्दः। इति हृद्वक्त्रावर्ती ।
* हृदयस्ये या इतिहदयेगा। हृदय--.-६०३-२५, २त:४२०२१.
हृद्य-न.-१८४५. २. द्र० स्तनान्तरदाब्दः ।
ट० अभिरामशब्दः । * "गवदय' (उणा-३७०) इत्यये निपात
* हृदयस्य प्रिय इति हृद्य "हृद्यपद्य-" ॥७ नाद् हृदयम ।
।१।११।। इति यः "हृदयस्य हल्लाम" ।।३।। हृदय-न.-६२३-ध्यानी मनी भास२ । ०४॥ इति हृदादेशः। भांसपि.
हृल्लास--४६८-९७१. द्र० बुक्काब्दः।
हिक्का, हेक्का । * हियते इति हृदयम् ।
* हृदय लमत्यनेन इति हल्लासः, "हदयस्य हृदय--.-१३६९-चित्त, मन,
हल्लास--" ||३१२१९४|| इति हटादेशः । द्र० अन्तःकरणशब्दः ।
हृल्लेख-'.-३१४--8 . * हियते इति हृदयं “गयहृदय-" (उगा३७०) इत्यये निपात्यते ।
द्र० अनिशब्दः ।
* हृदयंलेवति इति हृदयलयः "हृदयस्य हृदयङ्गम-न.-२६८-युक्तिवाणक्यन. [] संगत।
हल्लास " ||
३ ४|| इति हृदादेशः । * हृदयं गच्छति इति हृदयङ्गमम, “नाम्नो | हृषीक-.-१३८३-न्द्रिय. गमः-" ॥५॥१३९॥ इति ग्वः ।
द्र० करणशब्दः। हृदयङ्गमता-बी-६७--अभुवानीना 13 भोगण
*हान्त्वनेन इनिन हपीक “ऋजिश्र" (रणाभान हरनारी पाणी.
५५४) इति किदीपः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org