Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 465
________________ प्रक्रियाकोशः सर्वोघ-५ - ७८८-तुरंग सेनानु प्रयाण. सर्वाभिसार, सर्व संनहन । * सर्वेषामोधो वहनं इति सर्वौ घः । सर्षप-५ - १९८०- सरसव [] कदम्बक, तन्तुभ, 'तुन्तुभ' । * सरति इति सर्षपः " सत्तेः प्रपः " - ( उणा -- ३१३)। स प -- न. - १९९८ - स्थावर विष, जे२. द्र० अकोल्लसारशब्दः । सर्पपवत् पीतवर्णः इति सर्षपः । सल-५-५९१-(शे.१२४) - सानो पले. द्र० करशब्दः । सलवण-1.-१०४२ - ( शे. १६१) - सई, सी. द्र० आलीनशब्दः । सलिल - न . - १०६९-पाली. द्र० अपशब्दः । * सरति इति सरिर "मदिमन्दि' - ( उणा - ४१२) इति इरः, ऋफिडादित्वाद् लत्वे सलिलम् । सलिलप्रिय - ५ - १२८८ - (शे. १८५) - लूं.उ. द्र० आखनिकशब्दः । सल्लकी-पुं-स्त्री-११५२--श३, शासेडु'. गजप्रिया । ७५५ * " सल्लः सौत्रः" सल्लति इति सल्लकी पुंस्त्रीलिङ्गः, “दकन”– (उणा-२७) इत्यकः सत्कृत्य लक्यते ६६ स्वाद्यते गजैरितिवा | सल्लकी - स्त्री - १२०० - २४६मां थी उत्पन्न थनार वनस्पति. सव-धु-८२०- यज्ञ. द्र० अध्वरशब्दः । * सूयते सोमोऽत्र इति सवः । (सवचन) - ५ - ३४६ - मोसवामां दुशण. द्र० प्रवाच्शब्दः । Jain Education International सवन-न. - ६३८-२नान. ] स्नान, आप्लव, [आप्लाव शि. ५० ] | * सूयते इति सवनम् । सवयम् - ५ - ७३० - भित्र, लाभिध द्र० मित्रशब्दः । * समानं वयोऽस्य इति सवयाः “समानस्य- " || ३ |२| १४९ || इति सभावः । सवर्ण -५ - १४६१-तुझ्य, समान, सरमु. द्र० तुल्यशब्दः । * समानो वर्णोऽस्य इति सवर्णः । सवितृ - ५ - ९५ - सूर्य. द्र० अंशुशब्दः । * सूते प्रकाश इति सविता | सवितृदैवत - ११२ - हस्त नक्षत्र हस्त । * सविता देवताऽस्य इति सवितृदेवतः । सवित्री - स्त्री- ५५८ - भाता. द्र० अम्बाशब्दः । * सूते इति सवित्री । सविध - d. - १४५० - समीप, पासे. द्र० अन्तिकशब्दः । * समाना विधाऽस्य इति सविधम् । सवेश-५ - १४५० - समीप, पासे. द्र० अन्तिकशब्दः । * समानो वेशोऽस्य इति सवेशः । सव्य-न. - १४६६- शरीर डा. वाम । * सूयते इति सव्यम् । सव्यसाचिन् - ५ - ७०८-अनुन. द्र० अर्जुनशब्दः । व्येष्ठ * सव्येनापि सचते बाणान् वर्षति इति सव्यसाची सप्येष्ठ- ५-७६०- (शि. ६५)-सारथी. द्र० क्षत्तशब्दः । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544