Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सादिन
७६०
अभिधानव्युत्पत्ति
* सीदति इति सादी। सादिन्-.-७६०-(शि.१५)-सारथी
द्र० क्षत्तशब्दः। साधारण-पु-१४६१-तुल्य, समान.
द्र० तुल्यशब्दः।
* समानमाधारणमस्य इति साधारणः । साधारण-न.-१४७२-सामान्य.
सामान्य । * समानमाधारणमस्य इति साधारणम् । साधारणस्त्री-स्त्री-५३२-वेश्या.
द्र० गणिकाशब्दः ।
* साधारणा चासो स्वीच इनि माधारणस्त्री। साधारणी-स्त्री-१००५-याची.
द्र० अङ्कुटशब्दः ।
* साधरयन्ति अनया साधारणी । साधित-धु-४४६-६येो .
० दण्डित, दापित ।
* साध्यते स्म इति साधितः । साधु-५-७६-मुनि, निय.
द्र० अनगारशब्दः ।
** उत्तमनमादिभिगुणविशेष वितारमा सानोति इति साधुः, सम्यग्दर्शनादिभिः परमं पदं साधयतीति वा "कृवापाजिस्वदिसादि-" (उणा-१) इत्युण् । साधु-.-३७९-सान
सभ्य, सज्जन, आर्य । * साधयति कार्यागीति साधुः "कवापाजि ." (उणा-१) इति उण् । साधु-५-१४४५-४२.
द्र. अभिरामशब्दः।
* सोध्नोति इति साधुः "कृवापाजि-" ( -१) इत्युण् । साधुवाहिन्-पु-१२३५-सुशिक्षित घोडे..
विनीत । * साधु बहति इति साधुवाही, “साधौ-" ॥५॥१४१५५॥ इति णिन् । साध्य-पु.-८९-(२.४)-हेप.
द्र० अनिमिषशब्दः । साध्य-पु-८९-(शे.७)-गवता, ते ५२५॥रे होय छे. साध्वस--.-३०१-लय.
द्र० आतङ्कशब्दः ।
* साधूनस्यति इति साध्वसम् । साध्वी-स्त्री- ५२८-पतित्रता स्त्री.
द्रः एकपत्नीशब्दः ।
* साप्नोति पतिसेवां इति साध्वी । सानु---.-१०३५-शि५२, टोय.
- स्नु, प्रस्थ ।
* सनति मृगादीन् सुनोति मुख वा इति सानुः, 'कृवापाजि-" (उणा-१) इति उप पुक्लीबलिङ्गः । सानुमत्-५-१०२७-५वत.
ट्र० अचलशब्दः ।
* सानूनि सन्त्यस्य इति मानमान् । सान्तपन--.-८४२-विशेष.
D कृच्छ्र । * सन्तपने भवं इति सान्तपनं यत् स्मृति:'व्यहं सायं व्यहं प्रातः, व्यहमद्यादयाचितम् । व्यहंपरच नानीयात्, कृच्छ सान्तपने
स्मृतम् ।" सान्त्व-.-२६६-अत्यन्त मधु२ .
[] सुमधुर ।
* मान्यतेऽनेन इति सान्त्वम् । सान्त्वन-.-७३६-प्रियवयनाहिथी सभालवी કાર્ય સાધવું તે. (ચાર ઉપાય પૈકી પ્રથમ ઉપાય).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544