________________
सादिन
७६०
अभिधानव्युत्पत्ति
* सीदति इति सादी। सादिन्-.-७६०-(शि.१५)-सारथी
द्र० क्षत्तशब्दः। साधारण-पु-१४६१-तुल्य, समान.
द्र० तुल्यशब्दः।
* समानमाधारणमस्य इति साधारणः । साधारण-न.-१४७२-सामान्य.
सामान्य । * समानमाधारणमस्य इति साधारणम् । साधारणस्त्री-स्त्री-५३२-वेश्या.
द्र० गणिकाशब्दः ।
* साधारणा चासो स्वीच इनि माधारणस्त्री। साधारणी-स्त्री-१००५-याची.
द्र० अङ्कुटशब्दः ।
* साधरयन्ति अनया साधारणी । साधित-धु-४४६-६येो .
० दण्डित, दापित ।
* साध्यते स्म इति साधितः । साधु-५-७६-मुनि, निय.
द्र० अनगारशब्दः ।
** उत्तमनमादिभिगुणविशेष वितारमा सानोति इति साधुः, सम्यग्दर्शनादिभिः परमं पदं साधयतीति वा "कृवापाजिस्वदिसादि-" (उणा-१) इत्युण् । साधु-.-३७९-सान
सभ्य, सज्जन, आर्य । * साधयति कार्यागीति साधुः "कवापाजि ." (उणा-१) इति उण् । साधु-५-१४४५-४२.
द्र. अभिरामशब्दः।
* सोध्नोति इति साधुः "कृवापाजि-" ( -१) इत्युण् । साधुवाहिन्-पु-१२३५-सुशिक्षित घोडे..
विनीत । * साधु बहति इति साधुवाही, “साधौ-" ॥५॥१४१५५॥ इति णिन् । साध्य-पु.-८९-(२.४)-हेप.
द्र० अनिमिषशब्दः । साध्य-पु-८९-(शे.७)-गवता, ते ५२५॥रे होय छे. साध्वस--.-३०१-लय.
द्र० आतङ्कशब्दः ।
* साधूनस्यति इति साध्वसम् । साध्वी-स्त्री- ५२८-पतित्रता स्त्री.
द्रः एकपत्नीशब्दः ।
* साप्नोति पतिसेवां इति साध्वी । सानु---.-१०३५-शि५२, टोय.
- स्नु, प्रस्थ ।
* सनति मृगादीन् सुनोति मुख वा इति सानुः, 'कृवापाजि-" (उणा-१) इति उप पुक्लीबलिङ्गः । सानुमत्-५-१०२७-५वत.
ट्र० अचलशब्दः ।
* सानूनि सन्त्यस्य इति मानमान् । सान्तपन--.-८४२-विशेष.
D कृच्छ्र । * सन्तपने भवं इति सान्तपनं यत् स्मृति:'व्यहं सायं व्यहं प्रातः, व्यहमद्यादयाचितम् । व्यहंपरच नानीयात्, कृच्छ सान्तपने
स्मृतम् ।" सान्त्व-.-२६६-अत्यन्त मधु२ .
[] सुमधुर ।
* मान्यतेऽनेन इति सान्त्वम् । सान्त्वन-.-७३६-प्रियवयनाहिथी सभालवी કાર્ય સાધવું તે. (ચાર ઉપાય પૈકી પ્રથમ ઉપાય).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org