________________
प्रक्रियाकोश:
सागर-५-१०७३- समुद्र, हरियो,
द्र० अकूपारशब्दः ।
* सगरपुत्राणामयं तैः खातत्वात् सागरः । सागरनेमी - स्त्री - ९३८ - पृथ्वी.
द्र० अचलाशब्दः ।
* सागरः
नेमिः अस्याः
यौगिकत्वात् समुद्ररशना । (सागरमल ) - 1 - १०७७ - समुद्रण्. द्र० अब्धिकफशब्दः ।
सागरमेखला - स्त्री - ९३८ - पृथ्वी.
३० अचलाशब्दः ।
* सागरः मेखला अस्याःसा सागरमेखला यौगिकत्वात् समुद्रकाञ्चिः ।
सागराम्बरा स्त्री- ९३८-५१.
सा सागरनेमी
द्र० अचलाशब्दः ।
* सागरः अम्बरं यस्याः सा सागराम्बरा
यौगिकत्वात् समुद्रवसना | सांख्य-५-८६२ - सांख्य शास्त्रगुनार कापिल |
* पञ्चविंशतेस्तत्वानां सख्यानं संख्या. तदधिकृत्य कृतं शास्त्र इति माख्यं तद्वेत्ति अधीते वामाङ्ख्यः ।
साचि स्त्री- १५१५-वां, तिरछु.
तिर्यच ।
* सचते इति साचिः स्त्रलिङ्गः, “कमिव मे"( उणा - ६१८ ) इति बहुवचनात् णिदिः साचीत्यव्ययमपि ।
साचि - अ. - १५३४- वां तिरछ
तिरस् ।
* सचते इति साचि “कमित्रमि " - ( उणा - ६१८) इति बहुवचनात् णिदिः यथा"साचि लोचनयुगं रमयन्ती" |
मात - न.-१३७०-सुम.
ॐ० निवृतिशब्दः ।
* सन्वते इति सात "आः स्वनिसनिजनः "
||४|२|६ ० || इत्यात्वम् ।
Jain Education International
७५९
सातवाहन-५ - ७१२ -साविवाहन राज्य
[] हाल, [सालवाहन शि ११ ] | * सात दत्तसुखं वाहनमस्य इति सातवाहनः, सालवाहनोऽपि । सातिसार - ५ - ४६०-अतिसार रोग.
सादिन
[] अतिसारकिन, [अतीसारकिन् शि. 33] | * सह अतिसारेण वर्तते इति सादिमारः । सातीन - ११७१- (शि. १०६)- वटाणा.
इ० कलाशब्दः ।
सात्त्विक-५-२११ श्री.
द्र० अजशब्दः ।
* सत्त्वानि प्रयोजन अस्य इति सात्त्विकः । सात्विक -५ - २८३-५४ निय. सात्विक (१.) -५-२९५- नवरसोन पेडीले સાત્વિકભાવ.
द्र० अवमाशब्दः । * सदनं इति सादः । सादिन - ५ - ७६१-घोडेसनार. द्र० अश्वारोहशब्दः |
* सीदति इति सादी ।
सादिन - ५-७६२- हाथीपर मेनार
द्र० निषादिनशब्दः ।
* सीदत्यस्मिन् मन इति व्युत्पत्तेः सत्त्वगुणोत्क पत् साधुत्वाच्च प्राणात्मकं वस्तु सत्वं तत्र भवाः सात्विकाः ।
सात्वत-५-२२४- महेव
द्र० अच्युताग्रजशब्दः ।
* सत्वतोऽपत्यं तत्र भवो वा सात्वतः “उत्सादेरन्”– ||६|१|१९|| इत्यञ् । सात्वती - स्त्री - २८५ - लियो प्रार साद - ५ - ३१२ मननी पीडा, गेह.
For Private & Personal Use Only
2
www.jainelibrary.org