________________
सहाय
अभिधानव्युत्पत्ति
सहाय-पु.-४९६-सेवा.
द्र० अनुचरशब्दः।
* सह अयते इति सहायः । सहाय-५-७३०-(शि.१३)-भित्र मा .
द्र० मित्रशब्दः । सहायता-स्त्री १४२२-सहाय-भित्राना समल.
* सहायानां समूहः इति सहायता । सहिष्णु-५-३९०-सहनशीब, क्षमावानू.
द्र० क्षन्तृशब्दः ।
* सहेः शीलाद्यथ इजौ इति सहिष्णुः । सहृदय-पु-३४५-भयाण, प्रशस्तयित्तवाणी.
- चिद्रूप, हृदयालु ।
* सह हृदयेन मनसा न तु वक्षसा वर्तते इति । सहृदयः । सहोदर-पु-५५८-संगाला.
द्र०-भ्रातृशब्दः।
* सह तुल्यमुदरमस्य इति सहोदरः । सह्य-न.-४७४-माशय.
द्र० अनामयशब्दः। * सह्यते इति सह्य "शकितकि"-॥५॥१॥२९॥इति यः । सा-स्त्री-२२६-सभी.
द्र० आशब्दः ।
* स्यति दारिद्रयं इति सा । सांयात्रिक-धु-८७५-१लागवडे पा२४२ ना२, વહાણવટીઓ.
[0 पोतवणिज ।
* समुदितानां यात्रा सं यात्रा सा प्रयोजनमस्य इति सांयात्रिकः । सांयुगीन-पु-७९३-युमा रात. . * संयुगे साधुः इति सांयुगीनः "प्रतिजनादेरीन" ||१११२०॥ सांवत्सर-धु-४८२--योतिषी
द्र० आदेशिन्शब्दः ।
* संवत्सरः कालोपलक्षणं तं वेत्ति इति सांवत्सरः । सांवत्सररथ-y-९८-(शे.५) सूर्य'.
द्र० अंशुद्धः । सांशयिक-५-४४५--(शि.31)-वडमी.
। संशयालु, मंशयित । सांसृष्टिक-1-१६२-(शि. १२)-ता४ि ३१.
0 सांदृष्टिक । साकम्-अ.--१५२७ - सायं.
द्र० अमाशब्दः ।
* वस्यति इति साः विच , त कामयते इति साकम् , विचू । साकल्यवचन्-.-८३९-अथनी साथी मत સુધીની આવૃત્તિ.
पारायण ।
* साकल्यन कास्न्यन वचनमध्ययन इति साकल्यवचनम् । साकेत-न.-९७५-अयोध्या
0 कोसला, (कोशला', अयोध्या ।
* सा लक्ष्मीः कं सुख ताभ्यामितं साकेतम् । साक्षिन्-धु-८८२-साक्षा.
। स्थेय, [मध्यस्थ, प्राश्निक शे.१५४] ।
* साक्षात् दृष्टा इति साक्षी, 'साक्षात् दृष्टा-" ॥७१९।११७|| इतीन्, “प्रायोऽव्ययस्य"-- ॥७॥४॥६५॥ इत्यन्त्यस्वरादिलोपः। साखि--९५९-तुरतान.
0 तुरुष्क।
* शाखन्ति इति साखयः पृषोदरादित्वाद् दन्त्यादिः। सागर-'-५०-गोवाशीना त्रनिगवान.
* गाम्भीर्येण सागर इव सागरः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org